Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री गौतमपृच्छा । ॥८२॥
एकोनत्रिंशप्रश्नः ।।
钱能盛號號號號號號號號號號號號號號號號號落號验體聯盟
पारणार्थ ग्राममध्ये प्राप्तः। तस्मिन् समये तेन लुब्धकेन शिलाया अधोऽग्निं प्रज्वाल्य सा शीलाऽतीवोष्णा विहिता। अथ स ऋषिः पारणकं विधाय शिलाया उपरि स्थितः। बहुतापात्स ऋषिः शुभध्यानेन केवलज्ञानं प्राप्य मृत्वा मोक्षं गतः।
अथ ऋषिघातात्स लुब्धकः कुष्टी जातः पश्चान्मृत्वा स सप्तमी नरकावनीं गत्वा, ततो मत्स्यो भूत्वा गोपालो जातः।। परं स दरिद्री भूतः । केनचिद्वणिजा च स नमस्कारं शिक्षितः । पश्चाद्दावानलमध्ये ज्वलितः । नमस्कारप्रभावाच्च त्वं राज्ञः पुत्रोऽयं दुर्गन्धाख्योऽभूः । तत् श्रुत्वा जातिस्मरणं प्राप्य स प्रभुं पृच्छति-“हे भगवन् ! कथमहमथ सुगन्धो भवामि ? तस्योपायं कृपां विधाय कथयत ।" तदा श्रीतीर्थकरेण भणितम्-" त्वं सप्तमासाधिकानि सप्तर्षागि याबद्रोहिणीतपः कुरु ? पश्चाच्च तस्य तपस उद्यापनं कुरु ?" तत् श्रुत्वा तेन रोहिणीतपः कृतम् , यस्य प्रभावात् स सुगन्धोऽभूत् ।।
इति कथां श्रुत्वा सा दुर्गन्धा रोहिणीतपो विधिपूर्वकं कृत्वा सुगन्धा जाता । पश्चान्मृत्वा सा देवोऽभूत् । ततश्चयुत्वा चम्पायां श्रीवासुपूज्यस्य मघवपुत्रस्य पुत्रिकेयं रोहिणी नाम्नी तब राज्ञी जाता। पूर्वकृततपःप्रभावादियमाजन्म यावद् दुःखं न वेत्ति, पुनर्हे अशोकराजेन्द्र ! अस्या उपरि तवाधिकः स्नेहः कुतो वर्तते तस्यापि कारणं शृणु
सिंहसेनराज्ञा सुगन्धपुत्राय राज्यं दत्वा स्वयं च दीक्षां गृहीत्वा श्रीजिनधर्म पालयित्वा पुष्कलावतीविजये पुण्डरीकिण्यां नगयाँ विमलकीर्तिराज्ञः पुत्रोऽर्ककीर्तिनामाभूत् । क्रमेण स चक्रवर्ती जातः । राज्यं भुक्त्वा जितशत्रुमुनेः पार्श्वे स दीक्षामादाय दुष्करं तपस्तप्त्वा स्वायुः क्षये च द्वादशमे देवलोकेऽच्युतेन्द्रोऽभूत् , ततश्च्युत्वा त्वमयमशोकराजा जातः ।
१ नवकारमंत्रनुं स्वरूप तथा तेना प्रभाव- वर्णन करवं.
染際競聯發继染聯號幾號聯张懿染樂蒂聯聚樂器端器強強聯
८२॥
For Private And Personal Use Only

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141