Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्री गौतमपृच्छा ॥ ॥८४॥
************
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कुरुध्वम् ? अत्र दिने पञ्चम्या उपवासं कृत्वा गृहे गत्वा देवपूजां च कृत्वा पुण्यस्यानुमोदनां कुरुध्वम् १" ताभिरपि गृहे गत्वा तथैव कृतम् । अथ तस्यामेच रात्रौ विद्युत्पातात्ताश्चत्वारोऽपि मृत्वा प्रथमदेवलोके देवा जाताः । ततश्च च्युत्वा तवैताः पुत्र्यः संजाताः । अथैताः सर्वा वार्ताः श्रुत्वा राजा जातिस्मरणं लब्ध्वा सपरिवारो रुप्यकुम्भसुवर्णकुम्भगुरू नत्वा निजगृहे
समागतः ।
कियत्कालानन्तरं राजा राज्ञी पुत्राः पुत्र्यच श्री वासुपूज्प्रप्रभोः समीपे दीक्षां गृहीत्वा कर्मक्षयं च कृत्वा मोक्षं गताः । उक्तं च-रोहिणीत पंचमीतप, गुरुआ ए तप जाणी । दुखित होय करी सुख हुवे, बोले केवल नाणी ॥ १ ॥ ॥ इति रोहिणीअशोकराज कथा ||
अथ त्रिंशत्तमं प्रश्नोत्तरमाह -
त्रिंशत्तमप्रश्नः - ( श्रीगौतमस्वामी पृच्छति - हे दयानिधे ! हे कृपासिन्धो ! हे भगवन् ! केन कर्मणा जीवः कुष्टी भवति ? ३० )
उत्तर:- ( तदा परमकृपालुवीरमभुः कथयति - हे गौतम ! )
गाथा: - मघायं अग्गिदाहं, अंकं वा जो करेह पाणीणं । बालारामविणासी, कुट्ठी सो जायह पुरिसो ॥ ४५ ॥
व्याख्या - ( यो नरो मधुमक्षिकाया आलयं पातयति, पुनर्यो दावानलं ददाति, पुनर्यः प्राणिनां गवादीनामंकं चिह्नं
For Private And Personal Use Only
****************
त्रिशतमप्रश्नः ॥
॥८४॥

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141