Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth

View full book text
Previous | Next

Page 98
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्रिंशत्तम श्री गौतमपृच्छा ॥ ॥८६॥ प्रश्न:॥ 蒙器端礎醫繼發證號鑑識鑑識器蒂器蹤器雖殘鱗跳跳號號號路 जेय । कर्मवशे दुखिया थका, पछी पछताये तेह ॥१॥" ___अथ गोशलो मृत्वा तत्रैव पद्मश्रेष्टिनो गृहे पुत्रत्वेनोत्पन्नः । गोरा इति तस्य नाम दत्तम् । तस्य जन्मत एव गलत्कुष्टो रोगो जातः । पित्रा बहन्यौपधानि कारितानि परं प्रत्युत तस्य रोगो वृद्धि पाप । एकदा तत्र पद्मसाराभिधो मुनिः समागतः । तं वन्दितुं सर्वेऽपि नगरलोका गताः । पद्मश्रेष्ठचपि तं वन्दितुं गतः। ऋषिणोक्तम्-" जीवः कृतकर्मवशात्सुखी च | दुःखी च भवति । अथ तस्मिन्नवसरे श्रेष्टिनोक्तम्-"हे भगवन् ! अनेन मम पुत्रेण किं पापकर्म कृतमस्ति ?" ऋषिर्वक्ति-"हे श्रेष्टिन् ! स पूर्वभवेऽत्रैव गोविंदगौर्योोशलाख्यः पुत्रोऽभूत् । तेन पूर्वभवे दवो दत्तः, वृक्षाश्छेदिताः, मधुमक्षिकालयःपातितः, पशवोऽङ्किताः । एवं बहुविधं पापकर्म कृत्वा मृत्वा सोऽयं तव कुष्टरोगी पुत्रो जातः " । इति श्रुत्वा पद्मश्रेष्टिना पुत्र प्रति कथितम्-" हे पुत्र ! पूर्वभवे त्वयैवं कर्म कृतमस्ति" । इति श्रुत्वा स जातिस्मरणं प्राप। ततोऽसौ मुनिपाच निजपातकं निन्दयित्वाऽनशनं गृहीत्वा मृत्वा च प्रथमदेवलोके देवोऽभूत् । ॥इति गोशलकथा संपूर्णा ॥ अथ एकत्रिंशत्तमप्रश्नोत्तरमाह प्रश्नः-(श्रीगौतमस्वामी पृच्छति-हे कारुणिक ! हे परमेश्वर ! हे दयासागर । केन कर्मणा स एव जीवः कुब्जो भवति? ३१) 路器跳继蹤器影器端茶茶遊蹤婆雜继继器藥器樂樂器聯號號號 ॥८६॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141