Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
*
श्री गौतम पृच्छा ॥ ७६॥
*************************
इतस्तत्र कश्चिद् ज्ञानी गुरुर्वनमध्ये समवसृतः । तं वन्दितुं स गुणदेवश्रेष्ठी परिवारयुतो वने गतः। वन्दित्वा चाग्रेस स्थितः। तदा गुरुम्तं प्रति (धर्मोपदेशं) कथयति-"भो गुणदेव ! त्वं निजं बधिरान्धं पुत्रं दृष्ट्वा कथं हृदि दुःखं करोषि ? || सप्तविंशयेन पाणिना यत्कर्म कृतं, तस्य तत्कर्मेन्द्रोऽपि दुरीकत समर्थो न भवति । कृतं कर्म स्वयमेव पाणी भुनक्ति"।
तितमाष्टातत् श्रुन्वा गुणदेवः पृच्छति-"भो भगवन् ! अयं पुत्र: केन कर्मणा बधिरान्धो जातः? तन्मयि कृपां विधाय
विंशतित
*मप्रश्नो॥ कथयत ?" तदा गुरुर्वदति
अस्मिन्नेव नगरे वीरमनामैकः कुटुम्ब्यवसत् । परं सोऽधर्मी कूटभाषी परनिन्दा परदोषं च वदति । कस्यचिच्छिरसि | कूटं कलंकं ददाति । अथेको सीमाडकराजा तस्य नगरस्य स्वामिनो वैरी वर्तते । ततो लोकास्तस्माद्राज्ञो भयं प्राप्नुवन्ति । इतः कौचिद् द्वौ पुरुषावकान्ते परस्परं किंचिन्मन्त्रमालोचयतः। तदा वीरमस्तौ दृष्ट्वा तलारक्षपाई गत्वा कथयति 'यदेतो द्वौ पुरुषौ सीमाडकराजानमाकारयतः । तदा तलारक्षकेण तौ द्वौ पुरुषौ बन्धयित्वा राज्ञोऽग्रे स्थापितौ । राज्ञा ताभ्यां पृष्टम् - "युवाभ्यां किं मन्यमालोचितम् ? " तदा ताभ्यामुक्तम्-" भो स्वामिन् ! आधाभ्यां किंचिद् गृहकार्यमालोचितम् , अन्यत्र किमपि मन्त्रं न कृतम्"। परं दुष्टेन वीरमेणोक्तम्-"स्वामिन्नेतावसत्यं वदतः"ततो राज्ञा वीरमस्य वचनं सत्यं मत्वा तो द्वावपि दण्डितौ।
अथैकदा पुनर्घामादागच्छतः कस्यचित् श्रेष्टिनो मार्ग स वीरमो मिलितः। तदा तं वीरमं पति श्रेष्ठिना प्रोक्तम्" अस्ति मम गृहे समाधिः ?' तदा तेन दुष्टेन वीरमेणोक्तम्-"तव गृहे कामदेवः प्रत्यहं याति तव वनितां च भुक्ते"।
७६॥
张聽器盤张张猛张张张张振器器器張端影器器张张张
For Private And Personal Use Only

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141