Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth

View full book text
Previous | Next

Page 77
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ** ******* चतुर्विशतितमप्रश्न:॥ तस्य पुरुषस्य धनऋद्धिः स्थिरा भवति, शालिभद्रवत् ॥ ४०॥ भी गौतम-* तत्सम्बन्धमाहपृच्छा ॥ मगधदेशे राजगृहीनगरीसमीपे शालिनामैको ग्रामो वर्तते । तत्र धनाभिधा काचिदेकाऽऽभीरी वसति । तस्याः संगमाभिधः सुतोऽस्ति । स संगमो गोवत्सांश्चारयति । एकदा श्राद्धदिने तेन संगमेन मातुः पार्श्व भक्षणाय खैरेयी मागिता। तदा मात्रोक्तम्--" वत्स ! क्षैरेयीमहं कुतो निष्कामयामि ?" इति कथयित्वा सा रुरोद । तदा तद्गृहपाश्चवर्तिन्यश्चतस्रो वनितास्तत्र समागत्य तस्या रोदनकारणं च विज्ञाय तां प्रति कथयामासुः-“भो धन्ने ! त्वं मा रुदनं कुरु. वयं तभ्यं औरेयीसामग्रीस्यामः" इत्युक्वैक्या दुग्धं, अन्यया शालि, परया च घृतमपरया च शर्करेत्यादिसामग्री दत्ता। तदा औरेयी निष्पाद्य स्थाले च परिवेष्य स्वपुत्राय संगमायोक्तम्-" हे पुत्र ! त्वमिमां औरेयीं भुव" इत्युक्त्वा सा कार्यार्थ परिवेश्मिकगृहे गता । संगमश्च तामुष्णां क्षरेयीं शीतलां करोति । इतस्तस्मिन्नवसरे तस्य भाग्यवशात्कश्चिन्मासोपवासो मुनिस्तस्य गृहे पारणकदिवसे आहारार्थ समागतः । तं साधु | | दृष्ट्वा संगमो भव्यभावनयोत्थाय तत्सर्वमपि परमानं तस्मै ददौ । साधोगमनानन्तरं धन्ना स्वगृहान्तरागता । पुत्रस्य पार्श्वे च स्थाली क्षरेयीरहितां निरीक्ष्य सा चिन्तयामास 'नूनमनेन परिवेषिता सकलापि क्षरेयी भक्षिताऽस्ति, अतोऽहमपरां रेयीं तस्य परिवेषयामि' इति विचार्य तया तस्यां स्थाल्यामपरा क्षरेयी परिक्षिप्ता । साक्षरेयी संगमेन भक्षिता । ततोऽसौं *** 磁器装亲亲张张张张张张张张张张张张张张张张张张张张张辦 * **** ॥६५॥ * * For Private And Personal Use Only

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141