Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री गौतमपृच्छा । ॥७३॥
************
षडविंशतितमः प्रश्न:॥
इतस्तस्मिन्नवसरे कश्चिद्विद्याचारणश्रमण आकाशमार्गे गच्छंस्तयो रुदनं श्रुत्वा तत्रागतः। सर्वैरपि स वन्दितः। ऋषिणापि तभ्यो धर्मलाभो दत्तः । तत उपदेशदानानन्तरं मुनिना देदाय कथितम्-" त्वं शोकं त्यज, धर्म च भज, धर्मेण सर्वमपि शुभं भविष्यति । उक्तं च-"धम्मेण ऋद्धि धणदस्स तुल्ला, बुद्धि विसाला धवला य कित्ति । पुत्ता विणीया घरणी सुरूवा, मणिच्छियं लभइ सबमेव ॥१॥" (धर्मेणधिनदस्य तुल्या, बुद्धिर्विशाला धवला च कीर्तिः। पुत्रा विनीता* गृहिणी सुरूपा मन इप्सितं लभ्यते सर्वमेव ॥१॥ ___अथ श्रेष्ठी मुनये पृच्छति-" हे भगवन् । एताभ्यां द्वाभ्यामपि मे पुत्राभ्यां पूर्वभवे किं कर्मोपार्जितमस्ति, तत्कथ्यताम् ?" ततो गुरुः कथयति
अस्मिन्नेव नगरे इतस्तृतीये भवे विहणनिहणाभिधौ द्वौ कुलपुत्रावभूताम् । तयोरेको वृद्धभ्राता धर्मवान् दयावांश्च वर्तते । द्वितीयो भ्राता बनमध्ये गत्वा मृगाणां बालकान वियोजयति । पुनर्हसानां शुकानां च बालकान् पअरे क्षिपति । पुनरन्यम्मिन् ग्रामे च गत्वा मनुष्यपुत्राणां क्रयविक्रय करोति ।।
अथैकदा न कम्य'चश्वत्रियस्यकः पुत्र उत्पाटितः । क्षत्रियेण तद् नातं यदनेनेदं कर्म कृतमिति । तद् ज्ञात्वा क्षत्रि
१ दीर्घायुभव वण्यते ।द पुन नारकाणामपि, सन्तानाय च पुत्रवान् यदि पुनः तत् कुर्कुटानामपि । अर्थो म्लेच्छकुलाश्रिते नरपतौ सम्पूर्ण उद्धीक्ष्यते, तस्मात्सर्वसुखप्रदोस्तु भवतां श्रीधर्मलाभः श्रिये ॥१॥ सकलकुशलवल्ली पुष्करावर्तमेघो दुरिततिमिरभानुः कल्पवृझोपमानः । भवजलनिधिपोतः सर्वसम्पत्तिः , स भवतु सततं वः श्रेयसे धर्मलाभः ॥२॥ दीर्घायुः स्वस्ति धनवान पुत्रवान् प्रमुखाः परे, आशीर्वादा अमी सर्वे, धर्मलाभस्य किंकगः ॥ ३ ॥
最游樂帶带带器柴柴號樂器跳跳跳器端继器跳跳端端端器卷
*
***
॥७३॥
*
**
For Private And Personal Use Only

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141