Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth

View full book text
Previous | Next

Page 81
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्विंश तितम थी गौतमपृच्छा ।। ॥६९॥ प्रश्नः ॥ *%%********************** अथ धनस्तत उत्थाय शालिभद्रपार्श्व गत्वा तमपि प्रतिबोध्य तेन सह श्रीश्रेणिकराजकृतमहोत्सवः श्रीवीरमभुपा दीक्षा जग्राह । एवं तौ द्वावपि कृतषष्टाष्टमदशमपक्षमासोपवासतपसौ क्रमेणातीवदुर्बलो जातौ । क्रमेण विहरन्तौ तौ श्रीवीरप्रभुणा सह राजगृहनगरे प्राप्तौ। तपःपारणके च भिक्षावसरे तौ श्रीवीरपार्श्वऽनुज्ञार्थ प्राप्तौ । तदा श्रीवीरेण शालिमद्रायोक्तम्-"भो शालिभद्रमुने ! अद्य तव मातुर्हस्तके पारणकं भविष्यति । " अथ तौ क्रमेण भद्राया गृहे समागतौ परं तत्र श्रीवीरप्रभुवन्दनार्थ गमनोत्सुकैः कैरपि तो नोपलक्षितौ, शिक्षार्थन निमन्त्रितौ च । ततः पश्चाद्वलितौ तौ नगरपतोल्यां समागतौ । तदा शालिभद्रस्य पूर्वभवमात्रा धन्नया नगरान्तर्गच्छन्त्या तौ दधिदानपूर्वकं प्रतिलाभितौ । तद् गृहीत्वा तौ श्रीवीग्समीपे समागत्याकथयताम्- "हे भगवन् ! भवदुक्तं अद्य न जा. तम।" तदा श्रीवीरेणोक्तम्-"भो शालिभद्र । ययाऽभीर्या युष्मद्भ्यां दधिदानं दत्तं, सा शालिभद्स्य पूर्वभवमातैवास्ति ।" अथ तो द्वावप्यनशनं विधाय वैभागियुगरि स्थितौ । तदनन्तरं परिवारसहिता द्वात्रिंशद्वधृभिश्च परिवृता भद्रा तत्र वैभारगिरी गत्वा ताभ्यां वन्दनां कृत्वा स्वगृहे गता । तौ द्वावपि अनशनं कृत्वा स्वायुःक्षये सर्वार्थसिद्धिविमाने देवत्वं प्राप्तौ । ततश्युत्वा नरभवं प्राप्य तौ मोक्षं यास्यतः। एवंविधं सुपात्रदानमाहात्म्यं श्रुत्वा तद्विपये भव्यैर्यतितव्यम् । ॥ इति सुपात्रदाने शालिभद्रकथा सम्पूर्णा ॥ १ स्वर्भोगभोगी १ नृपः क्रयाणकं २, सुवर्णनिर्माल्यभूत् लगादिवत् ३ | भूपस्य मानेऽप्यपमानचिन्तनम् ४, शालेर्महाश्चर्यभिदे चतुष्यं ॥१॥ पूर्व न मंत्रो १, तदा विचारः २, स्पर्धा न केनापि ३ फले न वाञ्छा ४ । पश्चानुतापो ५ ऽनुरागो ६ न गर्यो ७ हर्ष ८ 選举杂举张张张张张张张张张张袭杀张张张张张张张柴 ॥६९ * For Private And Personal Use Only

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141