Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE
श्री गौतमपृच्छा
॥५४॥
***********
* अष्टादशम
एकोनविशतितमप्रश्नौ ॥
****
| करोति, कथयति चाहं युद्धं करिष्यामीति ।
तत् श्रुत्वाऽभयसिंहो रात्रायेकाक्येव प्रच्छन्नरीत्या दुर्गमुल्लङ्घय सामन्तस्य गृहे प्रविष्टः । तत्र तं सुप्तं सामन्तमुत्थाप्य तेन सह च युद्धं कृत्वा तं बद्धवान्। ततोऽनन्तरं तस्य सामन्तस्य भार्ययाऽभयसिंहपाद्भिर्टरूपां भिक्षा मार्गयित्वा नत्वा च स मुक्तबन्धनः कारितः। तदा सोऽप्यभयसिंहस्य सेवको जातः ।
अथ तस्यामेव रात्रावभयसिंहस्य कटके सर्वेऽपि जनाश्चिन्तातुरा जाताः यदद्यास्माकं स्वामी क्व गतः ? कटकमध्येऽपि स क्यापि न दृश्यते । एवं सर्वे सुभटा मिलित्वा यदा चिन्तातुरा जातास्तदैकेन जनेन तत्र समागत्योक्तम्-"यद् भो सुभटा अस्मत्स्वामिनाऽभयसिंहेन कथितमस्ति यदहं सामन्तस्य गृहे तं जिन्वा स्थितोऽस्मि, अतो यूयं सर्वेऽप्यत्रागच्छत ।" तां वाती श्रुत्वा सर्वेऽपि सानन्दाश्चर्य प्राप्ताः सन्तस्तत्र गताः । सामन्तेन ते सर्वेऽपि भोजनं कारिताः सन्मानिताश्च ।
ततोऽसावभयसिंहस्तं स्वसाथै गृहीत्वा राज्ञोऽग्रे च गत्वा कथयामास-"भो महाराज! सामन्तोऽयमद्यप्रभृति भवत्सेचको जातोऽस्ति, अहं च तं सार्थ लात्वावागतोऽस्मि"। तदा राजा हर्षवशादभयसिंहस्यैकं देशं दत्वा सामन्तं च तस्य देशे मुक्तवान् । ____ अथैकदा श्रुतसागराख्यश्चतु नी मुनिः समागतः । तदा सपरिवारो राजा तं वन्दितुं गतः। धर्मसिंहोऽपि मुनिवन्दनार्थ तत्र समायातः। देशनानन्तरं धर्मसिंहेन गुरवे पृष्टम्-" हे भगवन् ! मम वृद्धपुत्रो महासाहसिकः पराक्रमी चास्ति,
१ अहीं आर्य संस्कृतिनी उदारतार्नु वर्णन करवं.
***
****
॥५४॥
*******6180200
***%8290888994
For Private And Personal Use Only

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141