Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री गौतम पृच्छा। ॥५५॥
*अष्टादशम
एकोनविशतितमप्रश्नो॥
茶聚器藤號器茶器茶器恭懿卷蒂蒂蒂继器能帶盘端茶幾號華盛
लघुपुत्रस्तु भयातुरोऽस्ति, अत आभ्यां पूर्वभवे किं कर्मोपार्जितं तत्कृपा विधाय यूयं कथयत ।" तदा गुरुरवदत्
अस्मिन्नेव नगरे इमो पूर्वभवे पूरणधरणनामानौ द्वावाभीरकावभूताम् । तयोः पूरणेन दया पालिता जीवानां च रक्षा * कृता। धरणेन च तित्तगदयस्वासोत्पादनपूर्वकं पअरे क्षिप्ताः । पुनस्तेन मृगादयो बन्धनपूर्वकं मारिताः । अतो दयापालन
तस्तवाय पुत्रः पूरणजीवोऽभयसिंहो महापराक्रमी निर्भयः शूरश्च जातः। धरणजीवश्च जीवानां त्रासोत्पादनाइयं तव पुत्रो भयभोतो धनसिंहो जातः। ___ तत् श्रुत्वा धर्मसिंहोऽभयसिंहो धनसिंहश्च ते त्रयोऽपि श्राद्धधर्म गृहीत्वा स्वायुःक्षये स्वर्ग गताः।
___ इत्यभयसिंहधनसिंहयोः कथा ।। (१८-१९) अथ विंशतितमप्रश्नोत्तरमाह
प्रश्न:-(श्रीगौतमस्वामी पृच्छति-" हे कृपावतार ! हे ज्ञानकलानिधान ! हे भगवन् ! केन कर्मणा विद्या निष्फला भवति ?” (२०)
उत्तरः-(तदा भगवान् महावीरमभुः कथयति-हे गौतमः)
गाथा-विज्जां विनाणं वा, मिच्छाविणएण गिहिउं जोउ। अवमन्नइ आयरियं, सा विज्जा निष्फला तस्स ॥३६॥
व्याख्या:-यः पुरुषो विद्या विज्ञानं वा कपटयुक्तविनयेन गुरोः पार्थाद् गृहीत्वा गुरुमवमन्यते पश्चाद् गुरुं पति नो
聯染號號路器继器諜影器鉴弊端器號张继染藥聯強聯蓝部:密
॥५॥
For Private And Personal Use Only

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141