Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
20982%
8
भी गौतम पृच्छा । ॥५७॥
एकविंशतितमपनौः ॥
9
अथैकविंशतितमप्रश्नोत्तरमाहप्रश्नः-(श्रीगौतमस्वामी पृच्छति-“हे दयालो! हे जनवत्सल ! हे भगवन् ! कथं विद्या सफला भवति ?" २१) उत्तरः-(तदा कृपालुभगवान् वक्ति-हे गौतम !)
गाथा-बहु मन्नइ आयरियं, विणयसमग्गो गुणेहिं संजुत्तो। इह जा गहिया विज्जा, सा सफला होइ लोगंमि ॥३७॥
व्याख्या-यः पुमान् गुरुं बहु मन्यते, पुनर्विनयवान् भवति, गुणेश्च संयुक्तो भवति, तद् गृहीता विद्या लोके सफला भवति. यथा श्रेणिकेन विनयेन गृहीताऽऽकर्षिणी विद्या सफला जाता ॥३७॥
श्रेणिकवृत्तान्तो यथा
राजगहनगरे श्रेणिको राजा राज्यं करोति । तस्य पदराज्ञी चेल्लणानाम्रा वर्तते । पुनस्तस्यैकोऽभयकुमारनामा मन्त्री विद्यते । अर्थकदा चेल्लणाया गर्भप्रभावादीदृशो मनसि दोहद उत्पभो यथा वनसहिते एकस्तम्भे धवलगृहेऽहं वसामीति तस्य दोहदस्याऽपूर्णीभावात्सा क्रमेणातीव दुर्बला बभूव ।
एकदा राजा सा पृष्टा-"त्वं कथं दुर्बला जाता ?" तदा तया स्वकीयः सकलोऽपि दोहदवृत्तान्तः कथितः. पश्चादाजा | स वृत्तान्तोऽभयकुमाराय निवेदयित्वोक्तम्-"स्वमस्या दोहदं केनाप्युपायेन युद्धया पूरय ।" तदाऽभयकुमारेणाराधितो देवः
整強器密密带紫赛张继強強強強聯染器张密影器寨张先染
*23
2*2888
॥५७॥
For Private And Personal Use Only

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141