Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth

View full book text
Previous | Next

Page 74
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तदा कश्चिदेको नर न भस्मीभूतं दृष्टम् । श्री गौतम पृच्छा ॥६२॥ नाटित्वा तेन पतितुं प्रा या पर्वततः साकुर्वन्ति शुभाशचित्रम् । कि 染整發酵张晓晓晓晓晓路 強器聲婆染带染整张继惨张张张带涨涨 तदा कश्चिदेको नर आगत्य तं वदति-" तस्य शिरसि मम लक्षद्रव्यस्य देयं वर्तते, तन्मां प्रयच्छ।" वा श्रुत्वा तेन निधानं निष्कासितं, तदा तदपि सर्व तेन भस्मीभूतं दृष्टम् । * द्वाविंशतित____ अथ तदुःखात्स गृहं त्यक्त्वा देशान्तरं प्रति चलित पथि च पर्वतोपरि चटित्वा तेन पतितुं प्रारब्धं, तदा तत्र | मत्रयोविश तितमस्थितेन केनचिदक्षिणा स निवारितः। कथितं च-" हे सुधन ! त्वं मरणसाहसं मा कुरु । यतः कुमरणतस्त्वं व्यन्तो प्रश्नी ॥ भविष्यसि” इति श्रुत्वा पर्वततः समुत्तीर्य स मुनि वन्दित्वा स्थितः । तदा मुनिस्तं प्रति कथयति-“कर्मणः कोऽपि न छुटति, यतः-'कर्मणो हि प्रधानत्वं, किं कुर्वन्ति शुभा ग्रहाः । वसिष्टदत्तलग्नोऽपि, रामः प्रबजितो वने ॥१॥ आपद्गतं हससि किं द्रविणान्ध मूढ, लक्ष्मीः स्थिरा न भवतीह किमत्र चित्रम् । कि त्वं पश्यसि घटी जलयन्त्रचक्रे, रिक्ता भवन्ति भरिता भरिताश्च रिक्ताः॥२॥' अतस्त्वं लक्ष्मीसम्बन्धि दुःखं मा कुरु । लक्ष्मीरस्थिरा पुनरनर्थानां मूलमस्ति" एवं पतिबोधितः स श्रेष्टी स्थालस्य खण्डं पाच रक्षयित्वा तस्य मुनेः पार्श्व दीक्षा जग्राह । क्रमेण पठितो गीतार्थश्च जातः । ततस्तस्यावधिज्ञान समुत्पन्नम् । ततऽसौ मह्यां विहरन् क्रमेणोत्तरमथुरायां समुद्रदत्तस्य गृहे समागतः । यावत्स ततस्ततः पश्यति, तावत्तेन गृहककोणे सा स्वर्णकुंडिका पतिता दृष्टा, स्वर्ण सिंहासनमपि पतितं दृष्ट, एवं सर्वमप्यात्मीयं वस्तु समुपलक्ष्य स मुनिः समुद्रदत्तं प्रति कथयति -"भो श्रेष्ठिन् । एतानि सर्वाणि वस्तूनि त्या कारापितानि वा तव पूर्वजेन कारापितानि?" तदा श्रेष्टिनोक्तम् "मयैवैतानि काराषितानि सन्ति ।" तदा ऋषि ॥६२॥ १ अहीं पापना उदयनु वर्णन करवु. 燃器開张张洪都张张张张张张张张张张 For Private And Personal Use Only

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141