Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth

View full book text
Previous | Next

Page 73
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री गौतमपृच्छा ॥ * द्वाविंशतितमत्रयो विशतितमप्रश्नौ । ******** __व्याख्याः-यः पुरुषो निजे स्तोके धने सत्यपि स्वक्त्या तस्य सुपात्रे दानं दत्ते, पुनरन्यस्य पार्थाच्च दापयति, तस्य पुरुषस्य हे गौतम ! परजन्मनि लक्ष्मोः संमिलति, समुद्रदत्तपुत्रमदनवत् ॥३९॥ (तयोः) तत्सम्बन्धमाद दक्षिणदेशे दक्षिणमथुरायां नगर्यो धनदत्तनामा श्रेष्टी वसति । स कोटीश्वरो विद्यते । तस्य सुधननामा पुत्रोऽस्ति । स प्रत्यहं व्यवसायं करोति । इत उत्तरमथुरायामेक: समुद्रदत्ताख्यो व्यवहारी वर्तते । तेन सह स व्यापारं करोति । क्रयाणकानां पंचशतशकटप्रमाणानां राशिं प्रवहणेषु भृत्वा स समुद्रमध्ये चलति । पुनः स व्याजे धनं ददाति । तथैव किंचिद्धनं स निधानेऽपि रक्षति। . अर्थकदा दाहज्वरेण धनदत्तो मृतः । तदा सम्बन्धिभिः सुधनस्तस्य पट्टे स्थापितः । एवं स सुधनः कुटुम्बभारं निवहति । एकदा स सुधनः स्वर्णकुण्डिको नीरेण भृत्वा स्वर्णसिंहासनोपरि च स्थित्वा स्नानं करोति । स्नानानन्तरं च सा | स्वर्णकुंडिका तत्स्वर्णसिंहासनं चाकाशे उड्डीय गते । ततोऽसौ देवपूजां कर्तु लग्नः । देवपूजानन्तरं च तद्देवगृहं देवबिम्बं च परिकरयुतं सर्वगुडोयाकाशे गतम् । तस्मिन् समये प्रवहण भंगस्य सन्देशः समागतः । ततोऽसौ भोजनं कर्तुमुपविष्टः। भोजनानन्तरं द्वात्रिय कचोलिकासहितः स सुवर्णस्थालोऽप्युड्डीयाकाशे गन्तुं नः । तदा सुधनेन झटिति हस्तेन स स्थालो गृहीतः। तदा तस्य स्थालस्यैकः खण्डस्तस्य हस्ते स्थितः, परं स्थालस्तृडीय गतः । एवं तस्य सर्वापि लक्ष्मीगता। जातश्च स निर्धनः। 曼聯柴柴继继器器茶器茶號號號號號器费號茶懿港聯聯發號 **** ॥६॥ ** For Private And Personal Use Only

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141