________________
Shri Mahavir Jain Aradhana Kendra
श्री गौतमपृच्छा ॥ ॥४०॥
*********
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अकदा पौषधं गृहीत्वा कायोत्सर्गेण कम्मिश्चिच्छून्यगृहे स्थितः । तत्र केनचिद्व्यन्तरेण सर्परूपं विधाय स दंशितः, परमसौ न १क्षुब्धः । ततः संतुष्टेन व्यन्तरेणोक्तम्- " हे श्रेष्ठिन् ! त्वं पुनर्मथुरायां याहि । त्वया यद्धनं निधाने स्थापितमस्ति तद्धनं तथैव विद्यते, अतस्त्वया तन्निष्कासनीयम् " । एवमुक्तः स तत्र गत्वा निजधनं स्वाधीनं चक्रे । क्रमेण च स पुनः षष्टिकोटीनां स्वामी जातः ।
अथ स प्तक्षेत्रेषु धनं व्ययति । तेन तत्र नवीनं जिनमन्दिरं कागपिनम् । एवं सोऽस्मिन्नेव भवे पुण्यप्रभावात्सुखी जातः । पश्चात्पुत्रं प्रति गृहभारं दत्वा स्वयं चानशनं विधाय सौधर्मदेवलोकेऽरुणाभविमाने स चतुःपल्योपमायुर्देवो जातः । ततश्च्युत्वा स महाविदेहे मोक्षं प्राप्स्यति ।
॥ इति धनसारश्रेष्ठिकथा सम्पूर्णा ॥ (१०-११)
अथ द्वादशमत्रयोदशमप्रश्नोत्तरमाह
द्वादशमप्रश्नः - (श्री गौतमस्वामी पुनः पृच्छति - "हे ध्वशिनां वरेण्य ! हे शरण्य ! हे भगवन् ! केन कर्मणा स एव जीवः सुभागी (सुखी भवति ?” (१२)
उत्तर:- (श्रीचीरमभुराह - हे गौतम ! )
१ परीक्षामा पास थया बिना कांइ न मले. अहीं वर्तमान समयनी धर्मशिथिलतानुं वर्णन करवु. २ सात क्षेत्रोनुं वर्णन कर. ३ अहीं ऊर्ध्वलोकनुं वर्णन कबुं. ४ मुनीनाम् ।
For Private And Personal Use Only
*****************
दशम
एकादश
प्रश्नौ ॥
॥४०॥