Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirtm.org
Acharya Shri Kailassagarsuri Gyanmandir
****
श्री गौतम-| पृच्छा ॥ ॥४५॥
**
चतुर्दशपश्चदशमप्रश्नो॥
*******
पुरिसो॥ ३१॥
व्याख्या-य: पुरुषस्तपस्विनं ज्ञानवन्तं च गुणवन्तं चापि दृष्ट्वा तं प्रत्यवगणयति, यथाऽयं किं जानाति ? एवं यो | मुखेन वक्ति स जीवो मृत्वा कुबुद्धिमान् अधन्यो लोके च निन्दनीयो भवति, दुर्बुद्धिवत् ॥३१॥
अथ तयोः सम्बन्धमाह
क्षितिप्रतिष्ठिते नगरे चन्द्रयशा राजा राज्यं करोति । तस्य मतिसारनामा मन्त्री वर्तते । तस्य मन्त्रिणो द्वौ पुत्रौ स्तः, एकः सुवुद्धिनामा, द्वितीयश्च दुर्बुद्धिनामा। मतिसारेण मन्त्रिणा तौ द्वायपि कलाचार्यस्य पाच पाठिनौ । परमेक: कलावान् विद्वान् सुबुद्धिश्च जातः । द्वितीयस्तु निष्कलो विद्यारहितो महामृों बभूव । लोकैरपि तन्नाम दुर्बुद्धिरिति विहितम् ।
तत्र नगरे धनाभिधश्चैकः श्रेष्ठी वसति । तस्य चत्वारः पुत्राः सन्ति-एको जावडः, द्वितीयो भावडः, तृतीयो बाहडः, चतुर्यश्च सावडः । एवं ते चत्वारोऽपि परिणायिताः सन्तः सुखेन तिष्टन्ति । ___ अथ कियत्कालानन्तरं स धनश्रेष्ठी रोगग्रस्तो जातः । तदा तेन तान् पुत्रानाकार्य शिक्षा दत्ता, यथा-"भो पुत्रा! |* युष्माभिः परस्परं भिन्नत्वं न विधेयम् , (कहा है कि-स्त्रीने वचने जाये सनेह, स्त्रीने वचने जाये देह, | स्त्रीने वचने बांधव झंडे, एकठा रहे तो गूअड चडे ॥१॥) एकस्थाने एव स्थातव्यं, तथा कदाचिद्भवतां | पृथक्त्वं जायते तथापि ३कलहो न कर्तव्यः । पुत्रैरपि पितुर्वचनं तथेति प्रतिपन्नम् । मया युष्माकं चतुर्णामपि पुत्राणां कृते |
१ राजा केवो होवो जोइए तेनुं वर्णन कर. २ मन्त्री केवो होवो जोइए तेनु वर्णन कर.३ गृहक्लेशनुं सविस्तर वर्णन करणे.
带带带带带號跳號染器樂器柴柴卷發染強強聯聚號聯聯聚染
नष्ठी रोगग्रस्तो जातः । तदा तवचन जाये सनेह, स्त्रीने
व
यता
***
॥४५॥
****
For Private And Personal Use Only

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141