Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth

View full book text
Previous | Next

Page 55
________________ Shri Mahavir Jain Aradhana Kendra श्री गौतम पृच्छा ॥ * ॥४३॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुरुः कथयति - " हे श्रेष्ठिन् ! जीवेन कृतं शुभाशुभं कर्म अभुक्तं न प्रयाति । अस्मिन्नेव नगरेऽस्माद्भवात्ततोयभवे गुणधरमानधराभिधौ द्वौ वणिक्पुत्रावभूताम् । तयोर्गुणधरो देवगुरुसाधूनां विनये सावधान उपशान्तकोपश्चाभूत् । कदापि स दुर्वचनं न ब्रूते । अथ द्वितीयो मानघगे निर्गुणः सन् तपस्विनां धर्मवता च निन्दाकारी हास्यकारी च संजातः । एकदा वर्षाकाले एकं मासोपवासिनं मुनिं दृष्ट्वा स मानधरस्तस्य निन्दां कृतवान् " यथायं मायावी मुनिर्लोकान् केवलं यशोऽर्थमेव तपः करोति, नूनमयं पाखण्डी वर्तते ।" तदा तत्साधुसेवाकारक एको देवस्तत्रागत्य तं प्रति कथयति - "भो मानघर ! त्वं साधार्निन्दां मा कुरु " एवं तेन निवारितोऽपि स निजकुचेष्टां न त्यक्तवान् । तदा देवेन चाहतो मृत्वा प्रथमे नरके स नारकी जातः । ततो नरकान्निःसृत्यायं तत्र भोजदेवाभिधः पुत्रो जातः । एवं साधूनां निन्दाकरणात् स दौर्भाग्यवान् जातोऽस्ति ।" | अथ तौ द्वावप्येवंविधां गुरुवाणीं श्रुत्वा जातिस्मरणं प्राप्तौ । भोजदेवो निजपूर्वभवं दृष्ट्रात्मनो निन्दां कृतवान् । ततस्ते योऽपि केवलः पार्श्वे श्राद्धधर्मं स्वीचक्रुः । कालान्तरे तौ द्वावपि दीक्षां गृहीत्वा मृत्वा च देवलोके गतौ । तृतीयभवे च मोक्षं यास्यतः । यतः - गुण बोले निंदे नहि, ते सोभागी होय । अवगुण बोले परतणा, ते दुर्भागी होय ॥१॥ अतः कारणात्कस्यापि निन्दा न कार्या ॥ ॥ इति राजदेव भोजदेवयोः कथा समाप्ता ॥ (१२-१३) For Private And Personal Use Only ************ ******************* द्वादशमत्रयोदशमप्रश्नौ १ शुभ अने अशुभ कर्म तथा तेना फस्नुं वर्णन करवुं. २ सत्पुत्र तथा मिष्ट वचननुं वर्णन करवु ३ मुनिनी निंदानुं विस्तारथी ॥४३॥ वर्णन करवु

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141