Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री गौतम पृच्छा ॥ ॥३८॥
**********
दशमएकादशप्रश्नी॥
व्याख्या:-यः पुरुषः शयनासनवस्त्राणि पट्टिकासंस्तारकपादपुञ्छनकम्बलादीनि पुनर्भक्तं पात्रं पानीयं च साधुभ्यो हृदये हर्ष धृत्वा ददाति, स जीवो हे गौतम ! भोगवान् मुखभाग्भवति, धनसारवत् ।। २७ ।।
अथ धनसारकथामाह____मथुरायां नगर्यां धनसारनामा श्रेष्ठी वसति । स षट्षष्टिकोटीनामधिपतिः, परं महाकृपणो धर्मे व्ययं न करोति । गृहद्वारि ममागतं भिक्षाचरं दृष्ट्वेष्यों करोति, यः कश्चिन्मार्गयति तस्मै एव स कुष्यति, याचकं दृष्ट्वा दूरे भवति, प्राघूर्णकमायागतं दृष्ट्वा स्वयं पलायनं करोति । कोऽपि जनः प्रभाते तस्य नामापि न गृह्णाति । - अर्थकदा तस्य वर्धापनिकात्रयमित्यमागतम्-निधानगता द्वाविशतिस्वर्णकोटयोऽङ्गाररूपाः संजाताः. द्वाविंशतिकोटि| भृत्प्रवहणं च भग्नं, द्वाविंशतिकोटिभृतानि शकटानि च मार्गे चौरंगृहीतानि । विधं वृत्तान्तं श्रुन्वा स धनसारोऽचेतनः | शून्यहृदयो जातो भूमौ च पतितः। पश्चाअनैः स सचेतनीकृतः, परं शून्यमनाः सन् चतुष्पथे भ्रमति । लोकास्तस्य हास्यं कुर्वन्ति।
कियद्दिवसानन्तरं स दशलक्षभाटकेन प्रवहणं गृहीत्वा समुद्रमध्ये चलितः । कर्मवशात्प्रवहणं भग्नं, परं तेन पट्टकमेक लब्धं, तस्य सहायेन स समुद्रं तन्त्यिा तटे समागतः। अथ तत्रस्थः स एवं चिन्तयति-"मया सुपात्रे दानं न दत्तं, तथाऽन्यपानि दापित, अत एव मम लक्ष्मीर्गता। लक्षयात्रयो गतयः सन्ति, यथा-दानं भोगो नाश इति, मल्लक्ष्म्या
१ अहीं कृपणतानुं वर्णन करवू. मम्मण शेठ तथा श्रेणिकनी दासी कपिलानुं वर्णन करवु.
328********************
****
*****
॥३८॥
*
*****
**
For Private And Personal Use Only

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141