Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www. kobatirth.org
*
*****
दशमएकादशप्रश्नौ ।।
* स्त्वेकैच गतिर्माता। श्री गौतम इतस्तत्र बने केवलिनं समरसृतं विज्ञाय स तं वन्दितुं गतः । तं वन्दित्वा श्रेष्ठी केवलिनं गुरुं प्रति पृच्छति-" हे | पृच्छा ।। भगवन् ! अहं केन कर्मणवंविधः कृपणो जातः ? मम लक्ष्माश्च कथं गता?" तदा गुरुः कथयति-"भो धनसार ! त्वं शृणु-* ॥३९॥ धातकीखण्डे भरतक्षेत्रे द्वौ भ्रातमै महद्धिमन्तावास्तां, तयोर्यो वृद्धभ्राता स उदारचित्तो गंभीरः सदा दानमतिश्च बभूव।
द्वितीयभ्राता च रौद्ररूपो महाकृपणश्वासीत् । अथ वृद्धभ्रात्रा स लघुभ्राता भिन्नः कृतः । दानमाहात्म्यतो वृद्धभ्रातुर्लक्ष्मीवः | धते. लघुभ्रातुश्च कृपणस्वभावतो लक्ष्मोखटति । तद् दुःखेन दुःखितो लघुभ्राता वृद्धभ्रात्रा सह कलहं करोति । तदा स| वृद्धभ्राता वैरा याद्दीक्षां गृहीत्वा तपसा च कतिचित्कर्मक्षयं विधाय स्वायुःप्रान्ते सौधर्मे सुरोऽभूत् । लघुभ्राताऽप्यज्ञानतपः कृत्वाऽमुरकुमारो जातः । ततश्युत्वा स लघुभ्रातृजोवस्त्वं धनसारोऽयं जातः, वृद्धभ्रातुर्जीवश्च देवलोकाच्च्युत्वा तामलिप्त्यां नगर्यां कस्यचिद् व्यवहारिगृहे पुत्रोभूय (पुत्र थइने) पश्चादीक्षां गृहीत्वा कर्मक्षयं च विधायायमहं केवल्यभूवम्, एवं पूर्वभवस्याहं तव भ्राताऽस्मि । त्वया तदा दानं न दत्तं, अन्तरायकर्म च बद्धं, तदुदयतस्तव धनं गतम्" ।
इति श्रुत्वा धनसारेण गुरोः समीपे इति नियमो गृहीतो 'यदद्यप्रभृत्यहं लाभाचतुर्थांशं धर्ममागें वितरिष्यामि' । एवं तेन यावजीवं नियमो लब्धः । अथ स श्रावकधर्ममङ्गीकृत्य तामलिप्त्यां च समागत्य व्यवसायं करोति । क्रमेण तस्य बही लक्ष्मीर्जाता । अथ स सुपात्रे दानं ददाति, पर्वतिथौ च पोपधवत' गृहाति ।
१ अहीं पौषधवतनुं वर्णन करवू
REET
************
॥३९॥
***
*
**
*
For Private And Personal Use Only

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141