Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
HERER
श्री गौतमपृच्छा ।। ॥२४॥
पश्चमपष्टप्रश्नो ।
तत् श्रुत्वा विस्मितेन राज्ञा तं श्रेष्टिनमाकार्य कथितम्-“भो श्रेष्टिन ! गतदिवसे त्वया निधिः कथं न गृहीतः ?" श्रेष्ठिनोक्तम्-" भो राजन् ! मम पा सन्तोषाख्योऽक्षयो निधिर्वर्तते । तस्य तद्वचनेन रञ्जितेन राज्ञा तं लोभरहितं विज्ञाय | नगरमध्ये महान् श्रेष्ठी संस्थापितः । एवं स सुखेन तिष्ठति । ___अथैकदा तत्र वने कश्चिदेकः श्रुतकेवली समवसृतः । तस्य वन्दनार्थ पद्मश्रेष्ठिसहितो राजा तत्र गतः । तं वन्दित्वा च तस्माद्धर्मः श्रुतः । अथ पद्मश्रेष्ठथुत्थाय गुरुं पृष्टवान्-" हे मुने । मम सन्तोषः केन कर्मणोत्पन्नः? तथैव मम भार्यापि काहलस्वरा कथं संजाल ?"
तदा गुरुस्तयोः पूर्वभव कथयति
अस्मिन्नेव नगरे केनचिन्मित्रेण निजचपलस्त्रीभयात्पूत्रमापृच्छय निजमित्रनागाभिधश्रेष्ठिनो गृहे तस्य पत्नी नागिलां साक्षीकृत्य निजस्वर्णस्थापनिका मुक्ता, स्वयं च धनमुपार्जयितुं देशान्तरं गतः। ततो धनमुपायं पश्चादागच्छन् स मार्गे चौरे मर्मारितः । तत्कलत्रपुत्राभ्यामिमा वार्ता श्रुत्वा महान् शोकः कृतः । ततः कियदिवसान्तरं ताभ्यां नागश्रेष्ठिसमीपे निजा स्वर्णस्थापनिका मागिता । तदा तेन श्रेष्ठिनोक्तम्-" कस्य समीपे मुक्ता ? केन गृहीता ? केन दत्ता ? कः साक्षी ? अहं किमपि न जानामि" । ताभ्यां राज्ञोग्रेस वृत्तान्तः कथितः। राजा तं श्रेष्ठिनमाकार्य कथितवान्-" भो श्रेष्ठिन् ! तव गृहे या एतयोः स्थापनिका मुक्तास्ति, तामेताभ्यां प्रति प्रयच्छ ।" तदा तेनोक्तम्-"न कापि मम गृहे तयोः स्थापनिका ।" तदा राज्ञा ताभ्यां प्रोक्तम्-"एतवृतान्तस्य कमपि साक्षिणं समानयतम् ?" तदा तत्पुत्रेणोक्तम्
音蒂蒂染染勞聯露柴晓晓晓晓张懿榮帶路帶路帶:聯染染際够亲密
***888888
॥२४॥
For Private And Personal Use Only

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141