Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth

View full book text
Previous | Next

Page 39
________________ Shri Mahavir Jain Aradhana Kendra श्री गौतमपृच्छा ॥ 112011 *** www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हस्तिनागपुरे सुनन्दो नाम राजाऽभूत् । तस्य ग्राममध्ये चैको गोवाटक आसीत् । तस्मिन् वाटके सन्ध्यासमये गावः सुखेन तिष्टन्ति । तस्मिन् वाटके भीमाभिधस्यैकस्य पुरुषस्योत्पला नानी भार्या वर्तते । तस्या गोत्रासनामा च पुत्रोऽस्ति । स च दुष्टधीनिर्दयः पापी जीवघातकोऽस्ति । एकदा स रात्रौ लोके सुप्ते सति गृहादुत्थाय हस्तमध्ये च कत्रिकां गृहीत्वा गोवाटके गत्वा गवां पुच्छकर्णनक्रौष्टजीहादि छेदयामास । एवं स पञ्चशतवर्षायुः प्रपाल्य तन्महत्पातकवशान्मृत्वा द्वितीये नरके नारकी जातः । वतः " घोडा बलद समारीया, कीधा जीव विणास । पुण्य विह्नणो जीव ते, पामे नरक निवास || १ || " अथ स गोत्रासजीवो नरकस्य दुःखानि भुक्त्वाऽस्मिन्नगरे सुभद्रश्रेष्ठिनो गृहे सुमित्राभिधभार्यायाः कुक्षौ पुत्रत्वेनोत्पन्नः । सासुमित्रा मृतवत्सत्वेन तं पुत्रं जातमात्र मुत्करे प्रक्षिप्य पुनर्गृहीत्वा तस्य पुत्रस्य 'उज्झित ' इति नाम ददौ । क्रमेण च स युवा जातः । अथैकदा तस्य पिता सुभद्रश्रेष्ठी धनार्थं क्रयाणकैः प्रवहणं भृत्वा समुद्रमध्ये चचाल । कर्मवशाद्वायुवेगेन तत्प्रवहणं भग्नम् | ततः सुभद्रश्रेष्ठ मृत्वा देवत्वं प्राप्तः । तं वृत्तान्तं श्रुत्वा सुमित्रा शोकसन्तापाकुला मृता । अथ तमुज्झितं पुत्रं महापापिनमतीव दुराचारिणं विज्ञाय कुटुम्बिनो गृहानिष्कासयामासुः । क्रमेण स सप्तव्यसनसेवी १ महानर्थकारी जातः । अथ तत्रैव नगरे काचिदतिशयरूपवती कामध्वजाभिधा वेश्या वर्तते । सा सर्वदेशभाषाविचक्षणा राज्ञश्च स्नेहपात्रमा१ अहीं सात व्यसनोनुं वर्णन कर. For Private And Personal Use Only ********* सप्तम प्रश्नः ॥ ॥२७॥

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141