Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्री गौतम
पृच्छा ॥ ॥३३॥
****
www.kobatirth.org
***********
trafiyat केनचित्कारणेन चाण्डालेन छेदिता, तद्भयात्पलाथ्य सोऽत्र मदीये गृहे समागतोऽस्ति, मया च स पुत्रत्वेन रक्षितोऽस्ति" । तत् श्रुत्वा सागरपोतेन विचारितम् - " नूनं मुनेर्वचः सत्यं जातम् " । इति विचार्य चिन्तातुरः श्रेष्ठी स्वपुरं प्रति चलितुं प्रवृत्तः । तदा नन्देन कथितम् - " भो श्रेष्ठिन्नधुनैव भवतामत्रागमनं जातं, ततः शीघ्रं पश्चात्कथं प्रस्थानं क्रियते ? किं किंचिद् गृहकार्यं त्वया विस्मृतमस्ति ?” तदा श्रेष्ठिनोक्तस्- " ममेकं महद् गृहकार्य स्मृतिपथमागतं * ततोऽहं शीघ्रं गच्छामि " । तदा नन्दो जगाद - " चेद्भवतां किंचिन्महत् शीघ्रं च करणीयं कार्यं भवेत् तर्हि लेखं लिखित्वा मास्य पुत्रस्य समर्पय । स शीघ्रमेवेतो गत्वा तं लेखं भवत्पुत्राय तत्र समर्पयिष्यति” । श्रेष्टिनेऽपि तदुचितं, अतोऽसौ ॐ लेखमेकं लिखित्वा दामनकाय ददौ । सोऽपि तं लेखं गृहीत्वा द्रुतं राजगृहनगरसमीपे समागतः ।
अथ तम्मिन लेखे तेन दुष्टेन पापिष्ठेन श्रेष्ठिना स्वपुत्रं प्रतीति लिखितमासीत् यद्- " अस्य लेखस्य समर्पयितारं प्रति त्वया निःशंकमनसा विषं देयं तस्मिन् कार्ये ममाज्ञास्ति " । अथ दामनकस्तं लेखं गृहीत्वा नगरसमीपे समागत्य विश्रामहेतोरुयानस्थस्मरदेवकुले स्थितः, मार्गश्रमतश्च तस्य तत्र निद्रा समागता ।
Acharya Shri Kailassagarsuri Gyanmandir
इतस्तस्य सागरपोतश्रेष्ठिनो विषाभिधाना पुत्री वरार्थिनी स्मरदेवं पूजयितुं तत्र समागता । स्मरदेवं च प्रपूज्य यौननावस्थाप्रादुर्भावतः सा देवं प्रति वरं ययाचे । इतस्तया तत्र निद्रितदामनकस्य पार्थे निजपितृमुद्राङ्कित लेखो दृष्टः, हस्तलाघवास गृहीतः । तत्र लिखितं चोदन्तं विज्ञाय तया चिन्तितम् -' अहो मनोज्ञरूपो युवायं वर्तते, ममापि मा नसमस्योपर्येव मोदते, अतोऽस्य युनो विषदानतो मारणमयोग्यमेव ' इति विचार्य तया कज्जलशलाकया विषशब्दोपरिस्थ
For Private And Personal Use Only
नवम
प्रश्नः ॥
॥३३॥

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141