Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth

View full book text
Previous | Next

Page 46
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीगौतमपृच्छा॥ ॥३ ॥ नवमप्रश्नः॥ PARINEERNHERE बिन्दु विलुप्य तस्य स्थाने 'विषा' इत्यकरोत् । पुनस्तं लेख मुद्रयित्वा दामनकस्य पटाञ्चले सा बबन्ध । ततः स्वयं च निजगृहे समागता। | इतो घटिकानन्तरं दामनकः प्रबुद्धः शीघ्रं नगरमध्ये समागत्य तं लेख श्रेष्टिपुत्राय समुद्रदत्ताय दत्तवान् । समुद्रदत्तेन लेख वाचयित्वा विचारितं " यत्पित्रा लिखितमस्ति अस्मै विषा प्रदीयतां, तस्मिन् विषये कोऽपि सन्देहो न कार्यः, अतो | मयाऽपि तदाज्ञानुसारेणैव कर्तव्यम् ।" इति विचार्य तेन तयोः शीघ्रमेव विवाहोत्सवो विहितः। अथ विवाहादिनद्वयानन्तरं सागरपोतकर्णपथे सा वार्ता गोकुलमध्ये एव समागता । तेन सोऽतीव विषण्णः सन् ततो नगरं प्रति प्रस्थितः । मार्गे स मनसि चिन्तयति-'मया यत्किञ्चिद्विधीयते तत्सर्व विधिस्त्वन्यथा करोति, नूनमयं मद्गृहजामाता जातः, तथाप्यई पुनरेनं व्यापादयामि' इति चिन्तयन् स दुष्टात्मा पिंगलनाम्नस्तस्य मातङ्गस्य गृहे समागत्य तं प्रत्युवाच-"अरे ! चाण्डाल ! स त्वया कथं न मारितः ? सत्यं वद ?" चाण्डालेनोक्तम्-"भो श्रेष्ठिन् । तदा दयापरिणामवशतो मया स न व्यापादितः, अथ पुनस्तं वालं मम दर्शय, यथा तं मारयित्वा तव मनोरथं सफलीकरोमि"। __अथ श्रेष्ठिनोक्तम्-" भो पिंगल ! अद्याहं तं दामनकं सन्ध्याकाले मम गोत्रदेव्या आयतने प्रेषयिष्ये, तदा त्वया तत्र स हन्तव्यः"। अथ सन्ध्यासमये श्रेष्ठी गृहं समागत्य तौ वधूवरको प्रतीदमब्रवीत्-"अरे! युवाभ्यामद्यापि किं कुलदेव्याः पूजनं न १ अहीं कर्म संबंधी वर्णन करवं. 总第能够踏踏游晓聽器蟲器器鉴跳號號號張懿聯盟器端能器的 ॥३४॥ 88 For Private And Personal Use Only

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141