Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth

View full book text
Previous | Next

Page 42
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org अष्टमप्रश्न:॥ | शिवकुमारस्य शय्योपरि खड्गप्रहारं दत्तवान् । तदा शिवकुमारस्तत्रागत्य यज्ञदत्तं खङ्गेन व्यापादितवान् । ततः शिवकुमारेण श्री गौतम चौर चौर इति मुखेनोक्त्वा कथितम्-"चौरेणायं यज्ञदत्तो मारित इति" ॥ पृच्छा * अथ प्रातयंदा शिवकुमारो निजगृहे समायातस्तदा तन्मात्रा पृष्टम-"रे पुत्र! यज्ञदत्तः क्वास्ति' कथं स नाऽऽयातः?" ॥३०॥ पुत्रेणोक्तम्-" स मम पृष्टे समायाति"। अथ शिवकुमारो निजमनसि चिन्तयति-" अहो ! कर्मविपाकः कीदृशोऽस्ति ? * मातापि स्वार्थवशतो निजपुत्रं मारयितुमिच्छति।" अथ यदा रात्रौ स निद्रालुर्जातस्तदा तन्मात्रा तस्य खड्गो निष्कास्य दृष्टः । तं रुधिरलिप्तं दृष्ट्वा तया चिन्तितम् | 'नूनमनेन यज्ञदत्तो मारितः, अत एनं मारयामि' इति विचिन्त्य तया तेनैव खड्न निजपुत्रो हतः। स वृत्तान्तस्तत्रस्थया शिवकुमारधाच्या दृष्टः । तदा क्रोधातुरया तया मुशलेन धारिणी हता। धारिण्यापि च सा चपेटया हता । एवं ते चत्वारोऽपि जीवा निर्दयत्वान्महापातकयोगान्मृत्वा दुःखिनः सन्तोऽल्पायुष्का जाताः परस्मिन् भवे । अतो भव्यजीव ववधो नैव कार्यः ।। इति गौतमपृच्छायामष्टमः प्रश्नः ॥ (८) अथ नवमप्रश्नोत्तरमाह नवमप्रश्न:-(अथ गौतमस्वामी पृच्छति-“हे कृपानिधे! हे जनवत्सल ! हे परमकृपालुभगवन् ! स एव जीवः केन | कर्मणा दीर्घायुभवति ? ९) उत्तरः-(परमकृपालुर्भगवान् कथयति-) 強號聯继器茶器聯強帶路帶整卷染器魏端遊遊蒂器端端烧器 酷路路能藥能够考驗聯端端帶坐继晓晓晓聯继聪继聪路遊些自 ॥३०॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141