Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
भी गौतम पृच्छा ॥ ॥२३॥
पञ्चमपष्टप्रश्नौ ॥
略略染密染整张继聪晓晓染晓晓晓张晓晓晓晓染染器器密密器
सेवोग्राः, कषायाः, तीवकामता, पाखण्डिस्त्रीव्रतभङ्गः।)
तयोः कथानकमथ मोच्यते___ स्वस्तिमत्यां नगर्यां नयसारनामा राजा राज्यं करोति । तत्र पद्मनामा श्रेष्टी क्सति । स च सत्यवाक सन्तोषवानस्ति । तस्य भार्या पग्रिन्यभिधाना वर्तते । सा रूपवती परं मुखे रोगयुता काहलस्वरा असत्यवादिनी मायाविनी च वर्तते । श्रेष्ठिना तस्या रोगापनयनाथ बहव उपचाराः कृताः, परं तस्याः (रोगस्य) समाधिन जाता। तदा सा मायया निजभर्तारं कथयति यत्वं द्वितीयां त्रियं विवाहय । तदा श्रेष्टी वक्ति-" मम मनसि सन्तोषो वर्तते, अत इमां वाता वं मा बद"।
अथैकदा स श्रेष्ठी जीर्णोद्याने देहचिन्तार्थ गतः । तत्र मेघवृष्टया धूलीप्रक्षालनतो धननिधानमेकं प्रकटीभूतम् । श्रष्टिना तद् दृष्ट्वापि न गृहीतम् । तथैव तनिधानं तत्र मुक्त्वा स स्वगृहे समायातः ।
इतस्तत्र स्थितेन केनापि राजपुरुषेण तत्सर्व विलोक्य राजसभायामागत्य राजा विज्ञप्तः-“भो महाराज! पद्मश्रेष्ठी वनमध्ये निधानं दृष्ट्वा तत्रैव च तन्निधानं स्थापयित्वा स्वगृहे समागतोऽस्ति, निशायां च स तन्निधानं स्वगृहे समानयिध्यति" तदा राज्ञोक्तम्-“भो पुरुष ! त्वं तत्रैव वने याहि, सावधानतया च श्रेष्टिनः सर्व कृत्यं पश्य"।।
अथ स राजपुरुषः प्रच्छन्नं तत्र स्थितः, परं निशायामपि श्रेष्ठो तस्मिन् वने न समागतः । तस्यां दिश्यपि स न समायातः । अथ प्रातः पुनरपि तेन पुरुषेणागत्य राजा विज्ञा:-“भो स्वामिन् ! स श्रेष्ठी निशायामपि तत्र नागतः।"
器端游游樂聯聚聚能游樂器樂器帶路:榮染號器樂際:器樂樂器装
|
॥२३॥
For Private And Personal Use Only

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141