Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री गौतमपृच्छा। ॥२१॥
प्रश्नौ
॥
करिष्यामि"। एवंविधेन पुत्रवचनेन पितापि हृष्टः।
तस्मिन्नवसरे पूर्णभद्र श्रेष्ठी निजपुत्रीरक्षणतः सागरचन्द्रं निजपरमोपकारिणं विज्ञाय तस्मै तां निजां प्रियदर्शनाभिधा कन्यां ददौ । सागरचन्द्रेणापि महोत्सवपूर्वकं सा परिणीता, तया सह च स विषयसुखानि भुङ्क्ते ।
अथैकदा सागरचन्द्रः कार्यार्थ कस्मिंश्चिद् ग्रामे गतोऽभूत् , तावताऽशोकदत्तस्तस्य गृहे समागत्य मायां च कृत्वा भोगाथै प्रियदशनां प्रति प्रार्थितवान् । तत् श्रुत्वा सकोपया प्रियदर्शनया स गृहानिष्कासितः । इतस्तावत्सागरचन्द्रोऽशोकदत्तं मार्गे
मिलितः । तदा तेन दुष्टेनाऽशोकदत्तेन सागरचन्द्रायाऽसत्यवचनेनाऽशुभं तद्गृहिणीस्वरूपं मोक्तम् । तदा सागरचन्द्रेण | स्वमनसि चिन्तितम्-ध्रुवं प्रियदर्शनायामेतदकार्य न सम्भवति, अवमेघासत्यवक्ता।
अथ सागरचन्द्रो निजगृहे समागतस्तदा तया स्त्रिया निजस्वामिनोऽग्रे सर्वो वृत्तान्तो निवेदितः । तत् श्रुत्वा तेन विचारितम्-नूनमियं शीळवती सत्येव । क्रमेण चतुर्थे वयसि तौ दंपती सप्तक्षेत्रेषु धनं व्ययीकृत्य मृत्वा जम्बूद्वीपस्य दाक्षिणात्ये भरते गंगासिन्धुनद्योर्मध्यप्रदेशे तृतीयारकस्यान्ते पल्योपमस्याष्टमभागे नवशतधनुःममाणदेही परस्परमधिकस्नेहवन्तौ युगलिनी जातौ । तत्र कल्पद्रुमास्तयोर्वाञ्छितानि पूरयन्ति ।
अथ स मायायुतोऽशोकदत्तोऽपि मृत्वा सस्मिन्नेव वने चतुर्दन्तो हस्ती तयोर्युगलिनोहनरूपो जातः । एवं मायया | तस्याऽशोकदत्तस्य तियेक्त्वमभूत् ॥
॥ इति श्री खरतर० सागरअशोकदत्तकथा समाप्ता ॥ इति तृतीयचतुर्थों प्रश्नौ ॥ (३-४)
聯強染能够游游染整整部強強聯聯發藥:张继端-聯聯強:聯強
॥२१॥
For Private And Personal Use Only

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141