Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth

View full book text
Previous | Next

Page 32
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 298 तृतीय श्री गौतमपृच्छा ॥ ॥२०॥ चतुर्थ प्रश्नी॥ NEETHER कापोतपीतलेश्यावान, धर्मध्यानोपगतः, प्रत्याख्यानकषायवान् , मध्यमपरिणामी, देवतागुरुपूजकः, पूर्वालापप्रियालापयुक्तः सुखप्रज्ञापनीयः लोकयात्रासु माध्यस्थ्यवान् मृत्वा मनुष्यो जायते । “अल्पारम्भपरिग्रहत्वं स्वभावमार्दवं च मानुषस्य" इति | तत्त्वार्थसूत्रे अध्या०६ सू०१८) यथा सागरचन्द्रकुमारः पूर्वोक्तगुणैयुतो मृत्वा मथमकुलकरो विमलवाहननामा जातः ॥२०॥ अथ तयोः सम्बन्धमाह___ महाविदेहे अपराजिता नाम्नी नगरी वर्तते । तत्र चेशानचन्द्रो नामा राजा राज्यं करोति । तत्रैव चन्दनदासाभिधानः श्रेष्ठी वसति । तस्य पुत्रः सागरचन्द्राभिधानः परमगुणवान् सरलो निर्मलाचारश्च वर्तते । तस्यैकं मित्रं अशोकदत्तनामासीत् । परं स मायावी कपटी च वर्तते । सोऽपि तत्रैव वसति । एकदा वसन्तमासे राजा क्रीडार्थ वनमध्ये गतः । सर्वे नगरवासिनो लोका अप्याहूताः सन्तस्तत्र गताः । सागरच. न्द्राऽशोकदत्तौ द्वौ सुहृदावपि तत्र वने गतौ । राजा तत्र स्वपरिवारपग्वृितः क्रीडति । एवमन्येऽपि सर्वे जनाः क्रीडन्ति । इतः सागरचन्द्रेण " मां रक्ष रक्ष" इति कस्याप्यार्त्तशब्दो दूरतः श्रुतः । तदा स जातकृपः खड्गं गृहीत्वैकाकी तच्छब्दानुसारेण ततश्चलितः । तत्र गतेन तेन पूर्णभद्रश्रेष्ठिन: प्रियदर्शनाभिधाना कन्या चौरैरपहियमाणा दृष्टा । तदा सागरचन्द्रेण निजपराक्रमेण चौरेभ्यः सा मोचिता । ततः सागरचन्द्राद्याः सर्वेऽपि लोका निजनिजगृहे समागताः। ___अथैकदा तस्य पित्रा चन्दनदासेन सागरचन्द्रायोक्तम् - " हे पुत्र ! त्वमेतस्य कुमित्रस्याशोकदत्तस्य संगतिं त्यज, श्रीजिनधर्म च पालय ।" तत् श्रुत्वा सागरचन्द्रः कथयति-" भो तात ! यस्मिन् कार्ये लज्जा समागच्छति तत्कार्यमहं न 身游樂器聯弟继继聪继盛器整器蒸發器端端懿聯柴柴酷斃端端 ॥२०॥ HERE For Private And Personal Use Only

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141