Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth

View full book text
Previous | Next

Page 30
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीगौतमपृच्छा ॥ ॥१८॥ द्वितीयप्रश्न:॥ 號聯聯發聯躲躲躲器端器端離器整蹤器器幾验器 " भो गौतमस्वामिन् ! किं सत्यवादिना मिथ्यादुष्कृतं दीयते वा असत्यवादिना ?" गौतमस्वाम्याह-" हे आनन्द ! असत्यवादिनैव तावन्मिथ्या दुष्कृतं देयम् ।" आनन्दः प्राह-" तर्हि भवद्भिरेव मिथ्या दुष्कृतं देयम् ।" तत् श्रुत्वा गौतमस्वामी सशको जातः । उत्थाय च ततः श्रीवीरस्यान्तिके समागतः । भक्तपानमालोच्य स्वामिनं प्रति स पृष्टवान्-" हे भगवन् ! आनन्दः सत्यवादी किं घाऽहम् ?" भगवतोक्तम्-" भो | गौतम ! आनन्द एव सत्यवादी, अतस्त्वं तत्रानन्दपार्श्व गत्वा मिथ्या दुष्कृतं देहि" तदा गौतमेनागत्य तस्मै मिथ्या | दुष्कृतं दत्वा प्रोक्तम्-“भो आनन्द ! भगवता त्वं सत्यवादी प्रोक्तोऽसि, अतोऽहं ते मिथ्या दुष्कृतं ददामि । मया यदा तद्विषये स्वामी पृष्टस्तदा तेनोक्तं तत्सर्वमपि स पश्यति ।" अथानन्दोऽनशनं विधाय समाधिना स्वायुः पूर्णीकृत्य सौधर्मदेवलोकेऽरुणाभविमाने देवो जातः ।। (२) ॥ इति श्री खरतर० आनन्दस्य कथा समाप्ता ।। इति द्वितीयः प्रश्नः ।। (२) तृतीयचतुर्थप्रश्नोत्तरमाह तृतीयप्रश्न:-(श्रीगौतमस्वामी तृतीयं प्रश्नं पृच्छति-हे कृपासिन्धो ! हे दयासागर ! स एव जीवो मृत्वा तिर्यक्षु किमुत्पद्यते ? ३) उत्तर:-( कृपालुभगवान् तृतीयप्रश्नस्योत्तरं कथयति यथा-) १ अहीं निरभिमानपणानुं अने घमंडीपणानुं वर्णन करवू. 会能继器柴柴柴柴柴柴柴柴跳跳跳跳跳跳樂器錄器鉴路路路器 ॥१८॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141