Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीगौतम | पृच्छा ॥ ॥१६॥
द्वितीयप्रश्न:।
柴柴晓晓晓晓晓遊张继张继继錄器避茶器整張密密聯涨涨涨涨
गृहे सुवर्णस्य द्वादशकोटयः सन्ति । दशसहस्रगोप्रमाणानि चत्वारि गोकुलानि वर्तन्ते । तद्ग्रामादीशानकोणे कोल्लाकनामा | सन्निवेशोऽस्ति । तत्र च आनन्दस्य बहवः सम्बन्धिनो वसन्ति ।
अथैकदा तत्र द्रुतपलाशवने श्रीवीरः समवसृतः। तदा जितशत्रुराजा आनन्दश्च तत्र प्रभुं वन्दितुं समागतौ। वन्दित्वा च उचितस्थाने समुपविष्टौ । तत्र श्रीवीरस्य देशनां श्रुत्वा आनन्देन श्राद्धस्य द्वादशव्रतपूर्वक श्रावकत्रतं गृहीतं, परिग्रहस्य |* चैवंविधं परिमाणं कृतम्
" द्वादशस्वर्णकोटयो धन, चत्वारि गोकुलानि, पञ्चशतहलानि, पञ्चशतशकटानि देशान्तरव्यापारार्थ, पञ्चशतशकटानि गृहकार्याथ, मधुयष्टिदन्तधावनं, शतपाकसहस्रपाकतैलेऽभ्यङ्गनार्थ, अन्येषां नियमः । सुगन्धद्रव्यचूर्णमुद्वर्तनाथ, अन्येषां | | नियमः । अष्टौ पानीयस्य लघुघटकाः स्नानार्थ, अन्येषां नियमः । श्वेतपट्टकुलयुग्मपरिधानमन्येषां च नियमः । चन्दनागुरूकुंकुंमकर्पूराश्च विलेपनार्थमन्येषां च नियमः । अगरसेल्हारसधृपे अन्येषां च नियमः। घृतपूरखण्डखण्डखर्जकानि पक्वान्नभोजने, अन्येषां च नियमः। द्राक्षादिनिष्पन्नं पेयं क्षैरेयीं च अन्येषां नियमः । सुगन्धकलमशालिं विनाऽन्यौदनस्य नियमः । माषमुद्गकलापं विनान्यधान्यस्य नियमः । शरत्कालनिष्पन्नं घृतं विनान्यस्य नियमः । वास्तुकं मंडकिं पल्यक विनाऽन्यशाकस्य नियमः। आकाशसत्कं पानीयं विनाऽन्यस्य नियमः। एलालबङ्गकङ्कोलकर्पूरजातिफलैमिश्रितं तांबूलं विनाऽन्यस्य नियमः। गृहसत्कवस्तूनि विनाऽन्येषां नियमः । अन्यतीर्थिकः परिगृहीतं जिनबिम्बमहं नमस्कारं न करोमि।"
१ अहीं श्रावकना बार व्रतोनु वर्णन करो.
部除:藥聯端柴柴聯聚號密继婆婆幾殘张馨盛举染整密聯密密寄
॥१६॥
For Private And Personal Use Only

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141