Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
180-ER
द्वितीयप्रश्नः ॥
श्रीगौतमपृच्छा ॥ ॥१५॥
***
*
端端器樂器樂器瓷器器鑑鑑鑑聽器端發藥器端端聚端懿器踏幾
व्याख्या हे गौतम ! यः पुमान् श्तपसि संयमे २दाने च रक्तो भवति, पुनः प्रकृत्या भद्रका पुनर्यः कृपालु, पुनर्गुरुवचने यो नित्यं रक्तः, स जीवो मृत्वा नित्यं देवेषत्पद्यते ॥१८॥
(रत्नत्रयाराधकः, मृत्युकाले पद्मपीतलेश्यापरिणामवान् , बालतपस्वी, अव्यक्तसामायिकवान् मृत्वा देवेषूत्पद्यते । "सरागसंयमसंयमासंयमाकामनिर्जराबालतपसि देवस्य" इति तत्त्वार्थे अध्या० ६ सू० २०)
यथा आनन्दश्रावकः, तस्य कथा चेत्थं, तथा हिवाणिज्यनामे जितशत्रुराजा राज्यं करोति, तत्रानन्दनामा एको गृहस्थो वसति । तस्य शिवानन्देति स्त्री घर्तते । तस्य |
१ स्थाल्यां वैडूर्यमय्यां पचति तिलखलं चन्दनैरिन्धनाद्यैः, सौवर्गलागलायैः विलिखति वसुधा अर्कतूलस्य हेतोः । धित्वा कर्पूरखंडान् वृत्तिमिह कुरुते कोद्रबाणां समंतात् , प्राप्येमां कर्मभूमिं न चरति सततं यस्तपो मन्दभाग्यः ॥१॥
२ आनन्दाश्रूणि रोमाञ्चो बहुमानं प्रियं वचः । कि चानुमोदना पात्रदानभूषणपञ्चकं ॥१॥ क्षितिगतमिब वटबीजं, पात्रगतं दानमल्पमपि काले । फलति छायाविभवं वहुभृतशरीरभृताम् ॥२॥ चन्दनबालानुं दृष्टान्त ॥ दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य । | यो न ददाति न भुङ्क्ते, तस्य तृतीया गतिर्भवति ॥३॥ पश्य दानस्य माहात्म्य, सद्यः प्रत्ययकारकम् । यत्प्रभावादपि द्वेषी, मित्रतां याति तत्क्षणात् ॥४॥ पुत्रादपि प्रियतरं खलु तेन दानं, मन्ये पशोरपि विवेकविवर्जितस्य । दत्तं खले तु निखिलं खलु येन दुग्धं, नित्यं ददाति महिषी ससुतापि पश्य ॥५॥ सुपात्रदानाच भवेद्धनाढयो धनप्रभावेण करोति पुण्यम् । पुण्यप्रभावात्सुरलोकवासी, पुनर्धनाढ्यः पुनरेव भोगी ॥६॥ कुपात्रदानाच्च भवेद्दरिद्रो, दरिद्रदोषेण करोति पापम् । पापप्रभावान्नरकं प्रयाति, पुनर्दरिद्री पुनरेव पापी ॥७॥
॥१५॥
**
For Private And Personal Use Only

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141