Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth

View full book text
Previous | Next

Page 26
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री गौतमपृच्छा ।। ॥१४॥ प्रथमप्रश्न: ॥ सहस्रदेवाधिष्ठितचर्मरत्नोपर्यारुह्य ससैन्यः पस्थितः। इतः समुद्रमध्ये मार्गे चर्माधिष्ठायकानां मध्यादेकेन देवेन चिन्तितम् -"अहं श्रान्तोऽस्ति, अपरे च नवशतनवनवति देवा विद्यन्ते, ततोऽहं क्षणमेतच्चक्ररत्नं त्यक्त्वा विश्राम लभेषम्" इति विचिन्त्य तेन तन्मुक्तम् । भाविवशाच्छेषाणां सर्वेषामपि देवानां मनस्सु स एव विचारः प्रादुर्भतः। ततस्ते सर्वेऽपि चर्मरत्नं त्यक्त्रा दूरीभूताः । तेन ससैन्यः सुभूमः समुद्रमध्ये पतित्वा मृतः, लोभार्तध्यानवशाच्च सप्तमं नरकं गतः॥ इति बृहत्खरतरगच्छे पाठकश्रीसुमतिहंसशिष्यैर्वाचनाचार्यमतिवईनगणिभिः कृता सुभूमचक्रवर्तिनः कथा समाप्ता।। ॥समाप्तः प्रथमोऽयं प्रश्नः॥(१) द्वितीयप्रश्न:- (गौतमस्वामी भव्यजनहिताय द्वितीयं प्रश्नं पृच्छति, यथा-" हे भगवन् । हे दयानिधे । हे क्षमासागर ! स एव जीवः स्वर्ग किं याति?" २) उत्तरः- भगवान् द्वितीयप्रश्नस्योत्तरं कथयति, यथा गाथा तवसंयमदाणरओ, पइओ भहओ किवालू य। गुरुवयणरो निच्च, मरिसं देवेसु सो जायइ ॥१८॥ 雖然继继聯密聯端器跳跳跳器端游游遊樂器遊遊樂器遊樂端 ॥१४॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141