Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीगौतमपृच्छा । ॥१९॥
तृतीयचतुर्थप्रश्नौ।
告柴勞蒂器聚器器器蒸器桑路器禁赛落落落落落落落第密聯強
गाथा-कजत्थं जो सेवइ, मित्ते कजे कएवि संचयइ। कृरो गूढमइओ, तिरिओसो होइ मरिउणं ॥१९॥
व्याख्याः -यः पुमान् आत्मनोऽर्थे मित्रं सेवते, कार्ये सृते सति च मित्रं संत्यजति । उपलक्षणान्मित्रं दुःखयति, मित्रस्य चाऽशुभं वदति, पुनर्यः पुमान् क्रूरो भवति । तथा यो गूढमतिरादात्मनो गुह्य मित्रस्याग्रे न प्रकाशयति, स पुमान् मृत्वा तिर्यग्भवति तिर्यसूत्पद्यते । (“ माया तैर्यग्योनस्य" इति तत्वार्थसूत्रे अ० ६ सू०१७।) (उन्मार्गोपदेशकः, सन्मार्गनाशकः, आर्तध्यानी, शल्यवान , मायारम्भपरिग्रही, नीलकापोतलेश्यावान् , तिर्यगायुर्बध्नाति । ३)
यथाऽशोकदत्तकुमारो मित्रद्रोहं मायां च कृत्वा विमलवाहनस्य कुलकरस्य हस्ती जातः । तथा
चतुर्थप्रश्न:-(श्रीगौतमस्वामी चतुर्थ प्रश्नं पृच्छति-हे दयासागर ! हे जनवत्सल भगवन् ! केन कारणेन स एव जीवो मनुष्यो भवति तत्कृपां कृत्वा कथयत ? ४) ।
उत्तरः- दयालुर्भगवान् चतुर्थप्रश्नस्य उत्तरं कथयति
गाथा:-अजवमहवजुत्तो, अकोहणो दोसवजिओ दाई। नयसाहुगुणेसु ठिओ, मरिचं सो माणुसो होइ ॥२०॥ ___ व्याख्याः -यः पुमान् सरलचित्तो भवति, पुनर्निरहङ्कारीभवति, पुनरक्रोधो भवति, पुनर्दोषवर्जितो भवति, पुनर्यः सुपात्रे दानं ददाति, पुनर्यो न्यायवान् भवति, यश्च साधूनां गुणोत्कीर्तनं करोति, स जीवो मृत्वा मनुष्यो भवति । (अल्पपरिग्रही,
१ अहीं श्राद्धगुणविवरणमाथी श्रावकना पांत्रीस गुणोमांना प्रथम न्यायसम्पन्न विभवनुं वर्णन कर.
曼聯強路榮總柴柴柴茶器聯柴聯柴榮帶柴柴继器游染梁游強端
॥१९॥
For Private And Personal Use Only

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141