Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth

View full book text
Previous | Next

Page 24
________________ Shri Mahavir Jain Aradhana Kendra श्री गौतमपृच्छा ॥ ॥१२॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इतः कश्चिदेको विद्याधरोऽतीसाररोगपीडितस्तस्मिन्नाश्रमे समागतः । रामेण तस्य परिचर्या कृता । ततो जातसमाधिना तेन विद्याधरेण रामाय परशुविद्या दत्ता । तेनापि सा साधिता, तत्प्रभावाच्च तस्याग्रे कोऽपि परश्वादिशस्त्रधारी स्थातुं न शक्नोति । कदा सा रेणुका निजभगिन्या मिलनार्थं हस्तिनागपुरेऽनन्तवीर्यराज्ञो गृहे समागता । तां मनोज्ञरूपां दृष्ट्वाऽनन्तa: कामविहलो जातः । क्रमेण परस्परप्रीत्युद्भावतोऽनन्तवीर्येण सा भुक्ता । ततश्च जातगर्भाया रेणुकायास्तत्रैवैकः पुत्रो जातः! अथान्यदा तत्पुत्रता रेणुका जमदग्रिना स्वाश्रमे समानीता । एतदकार्यतो जातक्रोधेन रामेणानन्तवीर्यः परशुना हतः। तद् ज्ञात्वाऽनन्तवीर्यपुत्रकीर्तिवीर्येण पितुर्वैरात्तदाश्रमे आगत्य जमदग्निर्हतः । तदा क्रुद्धेन परशुरामेण कीर्तिवीर्यै हत्वा हस्तिनागपुरस्य राज्यं गृहीतम् । इतः कीर्तिवीर्यस्य सगर्भा वनिता भयभीता ततो निर्गत्य वने तापसानामाश्रमे गता । तापसैरपि सा भूमिगृहे स्थापिता । तत्र तस्याश्चतुर्दशस्वप्न सूचितः सुभूमनामा पुत्रो जातः । अथ परशुरामेण भ्रान्त्वा भ्रान्त्वा परशुप्रभावेण क्षत्रियान् मारयित्वा सप्तवारान् निःक्षत्रिणी पृथ्वी कृता, तेषां हंष्ट्राभिश्च स्थाल एको भृत्वा स्थापितः । कदा परशुरामेण नैमित्तिकः पृष्टो-" यन्मम मरणं कस्य हस्ताद्भविष्यति " इति । तदा नैमित्तिकेनोक्तम् - " यस्य far दंष्ट्राः क्षरेयीरूपा भविष्यन्ति, यश्च तां क्षैरेयीं भोक्ष्यते स पुरुषस्तव हन्ता भविष्यति " इति । तदा परशुरामेण तं शत्रु ं ज्ञातुमेका सत्रशाला स्थापिता, मुक्तश्च तत्र स क्षत्रियदंष्ट्राभृतः स्थालः सिंहासनोपरि । For Private And Personal Use Only ***** प्रथम प्रश्नः ॥ ॥१२॥

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141