Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth

View full book text
Previous | Next

Page 20
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमप्रश्नः । ॥८॥ महाशवधर्मी तापसद्धि(र्षि)भक्तश्च । द्वावपि तावात्मीयं धर्म प्रशंसतः। एकेनोक्तम्-"श्रीजैनसदृशः कोऽपि धर्मों नास्ति'। श्री गौतम- द्वितीयेन चोक्तम्-"शेवधर्मसदृशोऽन्यो धर्मों न"। द्वावपि वादं कुर्वन्तौ स्वस्वधर्मपरीक्षार्थं मनुष्यलोके समागतो। पृच्छा ॥ ___अथ जैनधर्मिणा वैश्वानरदेवेनोक्तम्-"जिनधर्ममध्ये जघन्यो नवदीक्षितो यः साधुस्तस्य परीक्षा कर्तव्या, शिवधर्म|| मध्ये च यः पुरातनस्तापसस्तस्य परीक्षा कर्तव्या"। इतो मिथिलानगर्याः पद्मरथो राजा राज्यं त्यक्त्वा चम्पानगाँ श्रीवासुपूज्यस्य द्वादशमतीर्थकरस्य पार्श्व दीक्षां गृहीतवान् । तं पद्मरथं नवीनं साधुं दृष्ट्वा उभावपि देवौ तत्रागत्य तस्य परीक्षां कर्तुं प्रवृत्तौ । नानाप्रकाराणि मिष्टभक्तानि शीतलानि पानीयानि च तस्मै ताभ्यां दर्शितानि, उक्तं च-"भो साधो! गृहाणेमानि?" तानि दृष्ट्वा क्षुधा तृषा पीडितोऽपि साधुरग्राह्याणि ज्ञात्वा न गृहीतवान् । एवं साध्वाचाररक्षणार्थमेका परीक्षा जाता। अथ द्वितीयां परीक्षां कुरुतः । एकस्मिन् ग्राममार्गे ताभ्यां कण्टकाः कर्कराश्च विकुर्विताः, द्वितीयमार्गे च मण्डुक्यो विकुर्विताः । स साधुमहानुभावो जीवदयापालनार्थ तं मण्डुकीसत्कं मार्ग त्यक्त्वा सकण्टकमार्गे याति । तैः कण्टकैश्च तस्य महोपसर्गो जातः । पादाभ्यां रुधिरं स्थाने स्थाने निस्सरति, तथापि स स्वधर्मान परिभ्रष्टः । अथ तौ तस्य तृतीयां परीक्षां कुरुतः। ताभ्यां दिव्यमायया मनोहररूपलावण्योपेताः स्त्रियो विकुर्विताः । ताः स्त्रियस्तस्य साधोरग्रे नानापकाराणि नृत्यादीनि हावभावान् भोगप्रार्थनादीनि च कुर्वन्ति, तथापि तस्य साधोर्मनो मनागपि स्वधर्मान्न चलितम् । पुनस्ताभ्यां नैमित्तिकरूपं विधाय तस्मै साधवे प्रोक्तम्-“ भो साधो ! आवां ज्ञानिनौ नैमित्तिको स्वः 強強強強聯聯號號號強強強聯號樂器樂樂樂器等器端端端整器器 For Private And Personal Use Only

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141