Book Title: Chaupannamahapurischariyam
Author(s): Shilankacharya, Amrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad
View full book text ________________
२१४
चउप्पन्नमहापुरिसचरिय। जो दीसइ मोसग्गए, दिणावसाणम्मि णेय सो पुणो वि । अच्छउ ताव पोसओ, विचित्तचरिओ हु एस जियलोवो ॥४॥ ___ता एरिसम्मि असारे संसारवासे ण दुल्लहा पिइ-माइ-पेत्ताइसंबंधा। जहा य एस मे बंभयत्तराया सहोयरो संजामी तहा साहिप्पमाणं णिसामेह___ अत्थि इहेव जंबुद्दीवे दीवे सुदंसणो णाम जणवओ। तत्थ महुमईणिण्णयातीरम्मि सिरिदहो णाम गामो। तत्य संडिल्लायणो णाम बंभणो । तस्स जसमती णाम दासी । सा य तस्स इच्छाणुवत्तिणी विणीया य । तो तेण विणीयत्तणजणियगुणगणाणुरायक्खित्तहियएण सच्चेय भारिया क्रया, अहवा--
एस चिय पेम्मगती अणवेक्खियदोस-गुणवियारम्मि । णियडम्मि लहुं लग्गति वल्लि ब्व वियंभियप्पसरा ॥४१॥
एवं च वच्चंति दियहा । जाया य तीसे अम्हे दुवे वि जमलत्तणेण । अइकन्ता बालभावं, जोलणं समणुपत्ता। तओ अम्हेहिं सो संडिल्लायणो विणयवित्तिं कुणमाणेहिं तोसिओ भणति जहा-णिफण्णेसुं सालिप्पमुहेसु धण्णविसेसेसं तुम्ह जणणीए मत्थयधोवणेण मोक्खणं करिस्सामि, तुम्हाण वि सुकलत्तसंजोयणं ति । तओ तेण अम्हे विसयमुहासापडिबंधेण णडिजमाणा ण गणेमु रतिं ण दिणं, ण सीयं ण उण्हं, ण मुहं ण दुक्ख, ण छुहा ण पिवासा, ण बद्दलं, ण परिस्समो मलपडलपंकंकियतणुणो उधुंधुलणिबद्बुद्धसिरोरुहा कढिणत्तणफुडियखरफरुसकर-चरणा सव्वायरेण कम्म काउमाढत्ता । तत्थ भुंजामो, तत्थ य वसामो। ___ अण्णया य सरयसमयम्मि दूण्णमन्तजलहरंधारियदिसं वियडतडिच्छडाडोवुत्तस्थपंथियं भणवरयणिभरासारयोरधाराणिरुद्धलोयणालोयं 'दिसिविदिसिसुरचावखंडमंडियणइंगणं ब्रहुपयभसरिजमाणणिणयं प्रवत्तं बद्दलं, जेण खड्डोलओ विजलणिही, वहोलिया वि महाणदी, णियडं पि दूरंतरिय, अप्पाणयं पि परायचं लक्खिज्जइ । तओ अम्हे दुद्धरजलधाराधोरणीसाबुद्धयसरीरा पहम्ममाणा बद्दलेण गुरुचिखल्लखलियगमणामग्गा छेत्तासण्णपरिसंठियं णग्गोहमहातरुयरमल्लीणा। णिसण्णा तस्स मूलम्मि दो वि जणा। तो अम्हाण जियलोउ व्व अत्यमइगओ सहस्सकिरणो, कम्मपरिणइन्च पसरिया संशा, खलमुहमंडलं व अंधारियं णहयलं, कालरत्ति व पवियंभिया तिमिरपत्यारी । तस्य य णिहावसमउलमाणलोयणा पलोइउं पयचा। तो तबिहभवियव्ययाणिओएणं बड़कोडराओ णिग्गंतूण डको इं भुयंगमेण । सो वि मण्णेहमूढमाणसो उबलम्भणिमित्तं इओ तओ पक्खित्तकरयलो खइओ तेणेवाहिणा। तओ अम्हे किंकायबविमुहिया दुद्धरविसपसरन्तविसपसरायत्ततणुणो आवेयवेल्लन्तथोरीकयजीहाविहाया मउलमाणलोयणा वयणन्तरेणीसरन्तलालाविला पणट्टचेयणा संजाया जगणीए व णिवडिया महियलुच्छंगे, विमुक्का जीविएणं ति।
णियविसमकम्मकन्तारगहणपडिओ कुरंगपोओ च । को कैवियकालकेसरिकमागओ चुकए जंतू ? ॥ ४२ ॥ सुह-दुक्खपरिणईवसविसेससंपायणेकरसियाण । कम्माण पलायइ को व अत्तणो संविढत्ताणं?॥४३॥ जं जत्व जेण जइया पावेयव्यं मुहं व दुक्खं वा । करहं व रज्जुगहियं बला तहिं गति कम्माई ॥४४॥ इय एव अम्ह णियकम्मपरिणतीवसवियम्भिए मरणे । णिययभवियव्वयाए असमजियकुसलकम्माण ॥ ४५ ॥
एवं च णिययाउयावसाणे कालं काऊण समुप्पण्णा कालिंजराहिहाणे णगवरे मैतीए [गन्मम्मि ज़मलत्तणेणं, जाया य जहकमेण । अह तबिहतिरियत्तणजाइम्मि वि जणियलोयणाणंदं अचन्तमणहरं जोवणं अम्ह संजायं । तओ जणणीए समयं वियडगिरिणिगुंजोयरेसु जैच्छंदलीलं हिरामो । तओ अण्णम्मि "दिणे वेत्तमतीणतीए तण्हुण्हपरिस्समायासियसरीरा सव्वओ य तरलतारयं पलोएमाणा समोइण्णा जलं पाउं । पीयाणन्तरं च समुत्तरंताणं परिणिबिडकुडंगंतरियतणुणा पुबवेरिएणेव चंडकोयंडायड्ढिउम्मुक्केकबाणेणं समयं चेव मम्मपएसम्मि पहा लुद्धएणं । तो दढप्पहारत्तणओ वयणविणिन्तरुहिरप्पवाहा खरवियणावसवेवन्ततणुणो विरसमारडिऊण णिवडिया महीए । तओ मुच्छाइयमहाकिलेसमणुहवन्ता विमुक्का जीविएणं ति।
१ पुत्ताइणो संजे । २ तीए जे । ३ तुम्हाण जे । गणेम जे । ५ दिसिदिसि स्। ६ तस्स पायमूलम्मि स । ७ ताब य अम्हाण जे । ८ गहतरालं जे । ९ 'माणमग्गालोयणा जे । १० पलोविउं सू । ११ रनोहरंतकुलाला जे । १२ कुइय जे । १३ मृग्याः । ११ यच्छंद सू । १५ दियहे जे ।। १६ 'यमुक्तक सू ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464