Book Title: Chaupannamahapurischariyam
Author(s): Shilankacharya, Amrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 400
________________ ५१ वक्षमाणसामिपरि । अञ्चन्तसुंदरदामसोहसंपण्णमणहरायारो । मउडमणिकिरणणियरप्पहासमुज्जोइयदियंतो ॥ ५७९ ॥ सवणमणिकुंडलज्जलपरिमंडियगंडवासपेरन्तो । वच्छत्यलरंखोलन्तहार-हारावलिसणाहो ॥ ५८० ॥ भुयदंडघडियमणिमयकेऊरुज्जोयरुइरभुयसिहरो । कणयकडउम्मडविडिमसोहरेहंतकर चलो ॥ ५८१ ॥ कणयकडिमुत्तयाबद्धलग्गकलरणझणंतरसणिल्लो । सुरतरुपस्यमालामिलंतमसलालिवलइल्लो ।। ५८२ ॥ गइवसपहल्लदेवंगपल्लवुव्वेल्लमाणराहिल्लो । कर-चरणणहमऊहोहमिण्णरविकिरणपन्भारो ॥ ५८३ ॥ इय णियदेहाहरणप्पहापरिक्खेवजणियपरिवेसो । रविबिंबविन्भमो बंदणत्यमाओ सुरो एको ॥ ५८४ ॥ एवं च सविम्हय-विलासं दीसमाणो सयलाए परिसाए वंदिउं पयत्तो, कहं ?जय जयाहि तवणिज्जसमुज्जलदेहया !, मोहपसररयपडलपणोल्लणमेहया! जम्म-मरण-जर-वाहिविणासणवेज्जया !, मुगतिमग्गगमणुजयजंतुसहज्जया ॥ ५८५॥ णहमणिकेसरसोहए, ललियंगुलिदलराहए । भवियजणुब्भडभसलए, णमिमो तुह पयकमलए ॥ ५८६ ॥ एवं च अणेयप्पयारं वंदिऊण जयगुरूं, सरसगोसीसचंदणरसच्छडासणाहं धरणिमंडलं काऊण णिसण्णो जहामिरइए पएसे । णरवइणा य कयचित्तसम्मोहेण केरिसो दीसिउं पयत्तो ? कर-चलणसडियरुहिरोहर्णितदुग्गंधपूयपन्भारो । कर-चरणरणफुट्टन्तवणमुहुटुंतरसियालो ।। ५८७ ॥ णिबुडडुष्णयगरुयग्गगहिरदीसन्तणासियाविवरो । परिस डियपम्हपडलारुणप्पडुम्मिल्लणयणजुओ ॥ ५८८ ॥ पवणवमुच्छलियपयल्लबहलदुग्गंधपरिमलुप्पीलो । करपोचलवारियसभेयरुच्छलियमच्छिगणो ॥५८९ ॥ इय खामत्तणदुल्लक्खवयणविण्णासगग्गिरालाको । दिद्विवहे ठाइ गराहिवस्स कुट्ठी मुरो होउं ॥ ५९०॥ तओ तं तहाविहमुव्वेयणिज्जरूवं पेच्छिऊण णराहिवेण चिंतियं-केण पुण इमस्स कुविणो इह पवेसो दिग्णो, ण केवलं पवेसमेत्तेण एयस्स परिओसो, पुणो आसण्णविणितदुग्गंधवाहेण उव्वेवयंतो सेयलं पि परिसं भगवओ अचासायणं करेइ, ता उट्टियाए परिसाए अवस्सं एसो मए णिग्गहेयव्यो । एत्यंतरम्मि छीयं पत्थिवेण । कोटिएण भणियं-जीवमु चि । ठिया मुहुत्तरं । अभयकुमारेण छिकिरण भणियं-जीवाहि वा मराहि वा। कालसोयरिएण छीए भणियं-मा जीव मा मर ति । गया काइ वेला । पुणो वि नयगुरुणा छिक्कियं । इयरेण भणियं-मरसु ति । तं च सोऊण राइणो समुल्लसिओ मणम्मि कोवाणलो । लक्खिओ भावो राइणो जयगुरुणा, भणिओ य जहा-भो देवाणुप्पिया ! मा एवं वियप्पेसु जहा 'एस कुटी', देवो हु एसो, अजं चेव दुरंके विमाणे समुप्पण्णो । राइणा भणियं-कहं चिय ? । भयवया भणियं-सुव्बउ, अत्थि इह मज्झदेसमायम्मि बहुविविहपासायमालालंकियं मणहरतिय-चउक-चचरोववेयं वसंतपुरं णाम जयरं। बत्थ णिसियनिक्कड्ढियासिणिद्दलियदरियारिमंडलो अजायसत्तू णाम गरवती । तर्हि च जण्णयत्तो नाम बंमणो । जण्णसिरी से भारिया । सो य आजम्माओ चिय अईवदरिदोवद्दवाभिभूओ पइदिणं परसंपाइयपाणवित्ती कालं गमेइ । .. तस्स य अण्णया आवण्णसत्ता भारिया संजाया । समइच्छिओ तीए वेलामासो । भणिओ य तीए णिययदइओ एवं जहा-भो बंभण ! मह आसण्णो पसइकालो, ण य गेहे दिणमेस्स विघय-तंदुलाइयमंत्यि, ता कीस णिधितो चिट्ठसि ?। इयरेण भणियं-ण य मह विजा, ण विष्णाणं, ण पोरुसं, ण य कम्मम्मि वि कायन्वे सामस्थं, ता तुमं चेव उवएस पयच्छ, किमहं करेमि ? ति । तीए भणियं-गच्छ पत्थिवं पत्थेसु । गो सो मैजिउं कुसुम-दुवं-उंकुराइहत्यो। राया वि तदिवसं पञ्चंतियस्सोवरिं महया अक्खेवेण पयट्टो । दिवो य बंभणेणं सियकुसुम-दुव्वं-कुरादिहत्येणं । राइणा जुयलो जे । २ याबंधल' सू । ३ भाभो =आयातः । ४ 'चलग जे । ५ समच्छर जे । । समग्गं जे । . यकडिया सू। ८ अइदरिसू। ९ तसं वि जे । १० मज्जिऊण जे। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464