Book Title: Chaupannamahapurischariyam
Author(s): Shilankacharya, Amrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad
View full book text ________________
१२८
उपभमहापरिसचरिय।
एवं च पतिदिणं संबोहयन्तो बहूयजंतुसंघायं, पसमंतो चिरपरूढाई पि वेराई अहामुई विहरमाणो [संपत्तो] दसण्णाहिहाणं देसं । तहिं च दसण्णा महाणदी। तीए तीरे दसण्णउरणाम जयरं । जं च केरिसं?-महासइसीलं पिव परपुरिसालंघणिज्ज, वेसाविलासजंपियं पिव सरसवाणीय, चतुरजणहासियं पिव मुहासियणिलयं, सुकलत्तविलसियं पिव गोउरविणिन्तमुहयवायं ति । तहिं च णियभुयबलोजला(ल्ला)वजियरायलच्छी गुरुपयावपसरुच्छाइयपडिवक्खचको राया णामेण दसण्णभदो। सो य केरिसो?सयलजणस्स वि धम्मो ब्च जो सया णियमणम्मि पञ्चक्खो । कोवकर[ग]म्मि कालो व्व दलियरिघुवेरिवग्गाण ॥६९८॥
धणउ व्च जो पसाएण सव्वया सयलसंसियजणाण । तिवपयावेण हुयासणो व्य दुईसणालोओ ।। ६९९ ॥ इच्छासंपाइयजणमणोरहो जो सिरि न्च दिहीए । सारस्स(१स)उ च गयाए पयडं संजणियसोहग्गो ॥७००॥ इय सो दसण्णराया मुपसाहियसययरज्जसंभोओ। णिययकुलक्कमपालियधरणियलो अंजए रज्जं ॥ ७०१ ॥
अण्णया य. अस्थमइगए कमलायरबंधवे सहस्सकिरणे, वियलिए संझासमए, ईसिपरियटिए तिमिरपसरे,---- - - वणिसण्णस्स तस्स दसण्णभद्दराइणो णिवेइयं चारपुरिसेहिं जहा-देव ! कल्लं इह तुह पुरवरस्स बाहि सयलजएफल्लबंधवो भयवं वद्धमाणसामी समोसरिही। तओ ताण वयणाणंतर --------- स्स किं जायं?
अन्तोपवियंभियहरिसणिभरुम्भासिया विरायन्ति । सन्चत्तो चिय देहम्मि विसयरोमंकुरुम्भेया ॥ ७०२॥ ण यणइ परोप्पराणभिडन्तमणिकणयकडयपन्भारो । जयगुरु --------इयकरजुयलो ॥ ७०३ ॥ वियसइ तोससमाणंदवारिभरगरुयमुहयलालोया । जलगम्भिणसरमुग्गयकुवलयमाल व्व से दिट्ठी ॥ ७०४ ॥ हिययपसरन्तपहरिसविसेसणमुणियपरावरिल्लाइं । अप्पडिफुडक्खरालक्खजंपियाई मुहावेंति ॥ ७०५ ॥
इय चारवयणवड्ढियहरिसविसदृन्तपुलयपडलोहो ।
वट्टन्तसोहसुहओ सो चिय अण्णो --- --(? व संजाओ) ॥ ७०६ ॥ - - - - (? तओ चार)यपुरिसाण दाऊण जहासमीहियमन्महियं पारिओसियं अंतोसमुल्लसन्तहरिसपसरो सयलसामन्तत्याइयासमक्खं जंपिउं पयत्तो जहा-अञ्चन्तरिद्धिवित्थरेणं कल्लं तह मए भयवं वंदियन्वो ----- (?जहा ण को वि) तिहुयणे वि वंदइ । त्ति भणिऊण विसज्जियासेससामंतो अंतेउरमइगओ णराहिवो । तहिं च जयगुरुसंकहाविणोएण गमिऊण सयलजामिणि पुणो अणुइए चेव दिणणाहे वाहरिऊण सयल --- निओइयगणं भणिउं पयत्तो जहा-महं मंदिरुद्देसाओ जाव समोसरणगोउरमुहं ताव जहाविहवणिम्माणियं मह गमणजोग्गं कायव्वं । भणिऊण विसज्जिया एते । संपाडियं तेहिं राइणो सासणं । केरिसं च तं दीसिउं पयत्तं ?-महापुरिगेहि (25) पिव सउणयणकयवालिसोई, तारावीढत्थाणं(ण )धरायलं पिव साहीणसुयणासं, महाडइरणं पिव सुरहिवलग्गज्युल्लन्तचामरचयं, वेलायडपुलिणं पिव पइण्णमुत्ताहलोवयारं, अवि य
मणिमयखंभुन्भडजणियविविहमणितोरणोरुराहिल्लं । अञ्चन्तजच्चकंचण[स] चारुतुलणिमियमंडवयं ॥७०७ ॥ वरपरियप्पियपट्टसुयुजलुल्लसियहल्लिरुल्लोयं । देवंगवियाणयसाहिरामलम्बन्तचलचूलं ॥७०८ ॥ पेरन्तो [........] अल्लन्तकंतमुत्ताहलावलिकलावं । मारुयमंदंदोलन्तसच्छमणिगोच्छसंडणं ॥ ७०९ ॥ दिसिदिसिचलन्तशुलन्तचारुचलचमरचूलचइयं । डज्झन्तसुरहिपरिमलविणितकालायरुप्पीलं ॥ ७१०॥ पक्खित्तकुसुमपरिमलमिलन्तभमरउलबद्धझंकारं । मुरहिपडवासपक्खित्तवासियासेसदिसियकं ॥ ७११॥ चुणियकप्पूरपरायपंडुरिज्जन्तसयलमहिवेढं । कुंकुमरमुच्छड्डुच्छरियधवलस[य]वचसिचयन्तं ॥ ७१२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464