Book Title: Chaupannamahapurischariyam
Author(s): Shilankacharya, Amrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 412
________________ ५४ वद्धमाणसामिपरियं । धुव्वन्तपवलधयवडवलम्गचलकणिरकिंकिणिकलावं । सुपसत्यपंचवण्णुच्छलन्तचिंधुन्मडाडीवं ॥७१३ ॥ इय तं सध्वत्तो चिय णिविश्वविसिटकुसुमदामिल्लं । ----मयचुण्णुल्लसंवरंगावलिसणाहं ॥ ७१४ ॥ एयारिसं च हिम्मविऊण रायमगं णिवेइयं णिओइएहि परवइणो । तओ राया णिसामिऊण ताण वयणं णिध्वत्तियसुरहिसलिलमज्जणोक्यारो पिणद्धसियसिचयचारुजुयलो विलित्तसियचंदणुहामभूसियसरीरो सियमुत्तावलिकलावरखोलन्तवच्छत्थलो सियकुसुमदावा(मा)वलंबियकंठवासो सियचमरचयालंकियसियतुरयमारुहेऊण उपरि--(धरि) जंतसियायवचो णिग्गंतुं पयत्तो । पयर्ट च मुरविलयासमाणमखिलमंतेउर, तहा सयलसामंताइणरवइबलं ति । तओ पडपडहपडिरवुल्लसन्तघणगज्जियरवो सियचिंधावलिपसरियप(बलायमाणो विविहमणिमउडकिरणुलसंततियसचावो वियडकरिकरडकोडरोवडन्तमयसलिलधारो वारिहरो व्व पयट्टो दसण्णभदराया। तो ऊसियसियधयमालाउलं रायमग्गपरिट्ठियतोरणबझनवंदणमालं पडिय(प)यहरियगोमओवलित्तसंठवियवंदणकलसं समुहणिमियसहयारपल्लवसणाहाऽऽपुण्णकुंभं अबहोवाससंगलंतदंसनमुयं(य)बहुपुरजणं वज्जंतगंभीरसंखजणियकोलाहलं पयपयलम्बमाणपउरपेच्छणयं धुइमुहलबंदिवंद्रुच्छलन्तजयजयारवं मुइमुहयमंगलुम्गीयसणाहसंगलंतविलयायणं पयर्ट राइणो पहाणपरियणं ति। संपत्तो समोसरणभूमि । बंदिओ भयवं तिपयाहिणं काऊण । एत्यावसरम्मि य तं तारिसं तस्स महिड्ढिवंदणुप्पण्णाहिमाणगव्वं मुणिऊण पुरंदरेण तस्स संबोहणत्यं विउरुब्धियमंभोमयं विमाणं, केरिसं च ? मुविचित्तविमलफलिहच्छसलिलपेरंतवियडसंभोयं । उइंतहंस-सारसणिलिन्तकयकलरवसणाहं ॥७१५॥ आसण्णविणिम्मियपवरमुरतरुव्वेल्लकुसुमराहिल्लं । सललियलयाहरोवडियकुसुममयरंदपिंजरियं ॥ ७१६ ॥ मरगयमणिमयणलिणीविसष्टवरकणयकयस(कमलकय सोहं । [-]सइंदणीलकुवलयदलुज्जलुव्वेल्लकंतिचयं ॥७१७॥ इय णिम्मियबहुविहकयविसेसविच्छिचिवड्ढियच्छायं । समुवस्थियं च पुरओ जलकंतविमाणवररयणं ॥७१८॥ णवरि य किंकरकरपहयवज्जियाउज्जवहिरियदियंतं । बहुवणंसुयपवणुल्लसंतचिंधावलिकलावं ।। ७१९ ॥ सव्वत्तो चिय मणिमयविमाणसंघट्टभरियणहविवरं । सुरगणसंचरणसमुल्लसन्तमणिमउडकरजालं ॥ ७२० ।। सुरवारविलयकरकलियचारुचमरावलीजणियसोहं । मारुयपहम्मिरुव्वेल्लकणिरकरकिकिणिसणाहं ॥ ७२१ ॥ दूरुग्गयमरगयणाण(णील)कणयकमलेकणिमियपयभारं। मयणिन्भरगंडस्थलगलंतदाणंबुराहिल्लं ॥ ७२२ ॥ संपाइयमणि[....]मासणाह णिज्यि(ब)डि५ दीहरदढग्गं । उव्वहमाणं रुंद(?दु)ड्ढदन्तमुसलं सुरकरिंदं ॥ ७२३ ॥ आरूढो पढमारूढतियसमुंदरिपरिट्ठियालम्बो । सुरणाहो जयगुरुवंदणत्थकयभत्ति-बहुमाणो ॥ ७२४ ॥ इय विविहवजवजंतबंदिसदुल्लसंतदिसियको । आगच्छइ जलकंतप्पहाविहावी तियसणाहो ॥७२५॥ तओ दिसिदिसिपयत्ततियसतरुणियणपयत्तपउरपेच्छणयपन्भारो सुरजणकयजयजयासद्दमंगलमुहलो ओइण्णो मणुयलोयं सुराहियो। केरिसं च समोसरणसंसियसुर-णरेहि पलोइयं जलकंतविमाणं सवदिसामु वि फलिहासमुल्लसंतोरुपोक्खरिणिराहं । धोइंदणीलणलिणीविणितवरकणयकमलोहं ॥ ७२६॥ एकेकयम्मि कमलम्मि जणियणवणट्टरसगुणसणाहं । तिहुयणविम्हयजणयं पेच्छणयं तियसविलयाहि ।। ७२७ ॥ पेच्छणए एककम्मि तियसणाहाणुरूववरविहवो । सुरवइसमाणणेवच्छ[ ........]धारी य वरतियसो॥७२८॥ एकेकस्स य तियसस्स पवरविहवोवहोयसंजुत्ता। तियसवइणो ब्व परिसा विहाइ अञ्चंतगुणकलिया॥७२९॥ इय अप्पणो वि तियसाहिवस्स दट्टण तं वरविमाणं । जाओ मणम्मि अञ्चन्तविम्हओ रम्मयाए खणं ॥ ७३०॥ तं च दळूण विमाणं समवसरणसंठिएहिं सुर-णरेहिं 'किमेस सुरलोओ सयं चेव समवया(य)रिओ भत्ति-बहुमाणओ उयाउ इंदयालं?' ति भणमाणे चेव सुरवई तिपयाहिणं काउं पयत्तो । कह ? Jain Education Internation For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464