Book Title: Chaupannamahapurischariyam
Author(s): Shilankacharya, Amrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 418
________________ ३३५ ५४ वद्धमाणसामिचरियं । परिभाविऊण विच्छिण्णणेहवासंगबंधणगुणस्स । गोयममुणिणो वड्ढतहिययसंवेगपसरस्स ॥ ७९९ ॥ सुक्कज्झाणाणलदड्ढसयलकम्भिधणस्स तव्वेलं । उप्पण्णं भूया.ऽभूयभावयं केवलण्णाणं ॥ ८०९॥ इय णिययमाउयं पालिऊण संबोहिऊण भवियजणं । कम्मावलेवमुक्को गणहारी सिवपयं पत्तो ॥ ८०१॥ [गोयमगणहरणिव्वाणं २८ ] डेय बद्धमाणचरियं अणेयगुणसयसहस्सपरिकलियं । हरउ कलिकालकलिलं भवियाण ग(?म)णम्मि वियरन्तं ॥८०२॥ इति महापुरिसचरिए वद्धमाणसामिचरियं संमत्तं ति ॥५४॥ [गंथयारपसत्थी] चउप्प(प)ण्णमहापुरिसाण एत्थ चरियं समप्पए एयं । सुयदेवयाए पयकमलकतिसोहाणुहावेणं ॥१॥ M आसि जसुज्ज[ ल]जोण्हाधवलियनेव्युयकुलंबराभोओ। तुहिणकिरणो व सूरी इहइं सिरिमाणदेवो ति ॥२॥ सीसेण तस्स रइयं सीलायरिएण पायडफुडत्थं । सयलजणबोहणत्थं पाययभासाए सुपसिद्धं ॥ ३॥ जं एत्य लक्खण-ऽक्खर-छंदक्खलियं पमायओ मज्झ । लेहयवसउ च भवे तं खमियव्वं बहयणेण ॥४॥ इय महापुरिसचरियं समत्तं॥ चउपण्णमहापुरिसाण कित्तणं जो सुणेइ एगग्गो । सो पावइ मुत्तिसुहं विउलं णत्थेत्थ संदेहो ॥ ५ ॥ H Aal. १ गाथेय जेपुस्तके नास्ति । २ परिसम्मत्तं जे । ३ हस्तद्वयचिहान्तर्गते गाथे सूपुस्तके न स्तः । ४ 'दं ॥ ग्रन्थानम्-१४००० ॥ संवत् ११(१२)२७ वर्षे भागसिर सुदि ११ शने (नौ) ॥ अद्येह श्रीमदणहिलपाटके समस्तराजावलीसमलंकृतमहाराजाधिराजश्रीमत् कुमारपालदेवकल्याणविजयराज्य तत्प्रा(प्र)साद मा(म)ह वाधुवल श्रीश्रीकरणादौ समस्तव्यापारान्नपथनयति(व्यापारान् परिपन्थयति)॥ विषय-दंडाज्य(व्य)पथके पालउद्ग्रामे वास्तव्य ले. माणंदेन महापुरि()षचरितेन(चरित)पुस्तकं समर्थयति(समर्थितम्) ॥ जे । ५ हस्तद्वयचिहान्तर्गतः पाठो जेपुस्तके नास्ति । ६ हो ॥ संवत् १३२६ वर्षे श्रावण चदि २ सोमेऽद्येह धवलक्कके महाराजाधिराजश्रीश्रीमदर्जुनदेवकल्याणविजयराज्ये तत्पादपद्मोपजीविनि महामात्यश्रीमल्लदेवे स्तम्भतीर्थनिवासिन्या पल्लीवालज्ञातीय भण लीलादेव्या आत्मनः श्रेयोऽर्थ महापुरुषचरित्रपुस्तकं लिखापितमिति ॥ छ । मंगलं महाश्रीः ॥छ ॥ शुभमस्तु सर्वज गतः परहितनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु नाशं सर्वत्र जनः सुखी भवतु ॥ छ । सू । हो ॥ प्रत्यक्षरं निरूप्यास्या (स्य) ग्रन्थमानं विनिश्चितम् । अध्शत्यधिकानुष्टुप्सहसाण्येका(बाणि) वरीष च ॥१॥ मंगलं महाधीः ॥ छ । शुभमस्तु सर्वजगतः परहितनिरता भवन्तु भूतगणाः । दोषा: प्रयान्तु नाशं सर्वजनः सुखी भवतु ॥ छ । संवत् १६७१ मागसिरमासे कृष्णपक्षे १३ त्रयोदशायां (दश्यां) ती(ति)थौ गुरुवासरे श्रीस्तम्भतीर्थवास्तव्यजोसीनानजीसुतवधामेन पुस्तकं लषितं ॥ छ ॥ श्रमणसंघस्य शुभं भवतुः ॥छ ॥ कल्याणमस्तुः ॥ छ ॥ श्रीरस्तुः ॥छ ॥ ग्रंथा० ११८०० ।। कागदीया सूप्रतिः। For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464