Book Title: Chaupannamahapurischariyam
Author(s): Shilankacharya, Amrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 431
________________ द्वितीयं परिशिष्टम् 'चउप्पन्नमहापुरिसचरिय'अन्तर्गतानां विशेषनाम्नां विभागशोऽनुक्रमणिका । परिशष्टेऽस्मिन् विशेषनाम्नां ये विभागाः परिकल्पितास्तेऽधस्तादुल्लिख्यन्त इति तत्तद्विभागदिक्षुभिस्तत्तदकाङ्कितो विभागोऽबलाकनीयः ।। १ अमात्यास्तत्प- १४ प्रन्थकाररिवारश्च -शास्त्रकाराः २ अवतारौ १५ चक्रवर्तिनः ३ उत्सवा: १६ चैत्य-मन्दिर४ कल्पवृक्षाः -गृहाणि ५ कुलकरास्त- १७ चौराधिपस्परिवारश्च -पल्लीपतयः ६ कृष्णवासुदेव- १८ छन्दोनाम नामानि १९ जैनागमाः ७ क्रीडानाम - २० तीर्थकराः ८ क्षत्रियाः क्षत्रिय- २१ तीर्थाणि पत्नी च २२ दर्शने ९ क्षेत्राणि २३ दास-दासी-चेटी१. गणधराः सखी-दूताः ११ गणिका २५ दिक्कुमार्यः १२ गुहे २५ दिव्यास्त्रे १३ प्रन्थ-शास्त्राणि २६ द्वोपाः २७ देव-देवीन्द्र- ३९ पर्वताः ५२ राजगृहपाटकः ६५ विद्याधर-विद्यान्द्राण्यः ४० पल्ली. ५३ राजसभा धरराजानस्तेषां२८ देवलोकाः ४१ पुरोहितास्तत्परि- ५४ राजा-युवराजाः परिवारब २९ देश-प्रदशाः वारश्च तेषां परिवारब ६६ विमानानि ३० नगर-नगरी-ग्राम- ४२ प्रतिवासुदेवाः ५५ लिप्यः ६७ वृक्षनाम सन्निवेशाः ४३ प्रवजितलिले ५६ लेखको ६८ वैद्यौ ३१ नटः ४४ बलदेव(कृष्ण- ५७ वणिक्-प्रेष्ठि ६९ श्रमण-श्रमण्यौ ३२ नदी-द्रह-समुद्राः भ्राता)नामानि गृहपतयस्तेषां ७० सः परिवारश्च ४५ बलदेवाः ३३ नरकाः ५८ वनचरः १६ ब्राह्मणास्तत्परि ७१ सामुद्रिक३४ नाटकम् वारश्च ५९ वनोद्यानोपवना सांवत्सरिको ३५ नाटयप्रकार: ४७ माली ऽटव्यः ३६ निधयः ७२ सारथी ३७ पक्षिनाम १८ मातङ्गस्तत्परिवा-६० वन्या नारी ७३ सार्थवाहास्त ६१ वंश-जाति-कुल३८ परिव्राजक-प्ररि ... परिवारश्च ४९ मेरुशिलानामानि श्रमणकुल-गोत्राणि व्राजिका-पासण्डा-ऽऽजीवकर्षि- ५० यक्षाः ___७४ सेनापति-सामन्ताः ६२ वानरवंशीयाः तापस-तापसपुत्र- ५१ राक्षसवंशीयनर ६३ वासुदेवाः सामन्तपत्नी च तापसपत्न्यः नाये: ६४ विद्याः ७५ सौकरिकः सुबुद्धि १ अमात्यास्तत्परिवारश्च विमलमइ सुणासीर सुणासीरा अभयकुमार गंदा णागदेव सुबुद्धि मल्लदेव वरधणु वाधुवल पसाचंद मइसागर २ अवतारी णारसिंह बुद्ध इंदूसव ३ उत्सवाः कोमुई कोमुईछण महुमासच्छण - ४ कल्पवृक्षाः मणियंग आइण्ण चित्तरस चित्तंगय जोइस तुडियंग दीवयसिह भवणक्ख भिग मत्तंग Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464