Book Title: Chaupannamahapurischariyam
Author(s): Shilankacharya, Amrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 454
________________ सप्तमं परिशिष्टम् । ३७२ गेहुच्छित्ती सव्वायरेण जा जुजए जइजणस्स । कह तस्स चेय कीरइ संधाणं जाणमाणेहि ॥ श्रामण्यस्थिरीकरणे १९७ ११० गेहो चिय जायह दढणिबंधणं जंतुणो बुहस्सावि । सविवेइणो वि कुसलुज्जमम्मि दढविग्घहेउ ति ॥ स्नेहपरिहारे ३३४ ७९३ व्हाण-विलेषण-भोयण-अच्छायण-पालणेहि परियरिभो । विहाइ तह वि हु हयदुजणो व देहो ण संदेहो ॥ देहासारतायाम् ५० २२५ तणसिहरलग्गसिण्हातुसारतरला इम थिय जणेइ । लच्छी पवरवियप्पाण णूणमसइ भ्य वेग्गं ॥ लक्ष्मीचापल्ये २१७ ४९ तक्तणुयगाण सया जो पुरिसो भणइ विप्पियमहण्णो । सो पूइमुहो जायइ. कुंटो पुण पण्हिपाएणं ॥ कर्मविपाके ८१ ५ तस्स हुजीयं जाएज माणिणो सहलयाए संबद्धं । जो जियइ सब्बयालं णियतेभोहयपरतेओ । शौर्ये २९३ १९२ तस्सेय णवर सहलं जयम्मि मरणं महाणुभावस्स । जस्स पहू अणियगुणाणुरायसोयं समुम्बहइ ।। सुसेवकमरणे २३३ १६८ व्ह जोवणं पि पवियसियसरयकोजयपसूयसारिच्छं । तस्विरमे उण विसया मयणुम्मच्छ पिछति ॥ विसयविरागे २३५ १८९ तह या उवप्पयाणं पि माणिणो माणमणमुबहह । गलियावलेवपिसुणो जेण सकप्पो तणीकारो ॥ नीती १८५ ७७ तं कि पि पडइ कजं पुवज्जियदुद्वदिव्वजोएणं । मरणे वि जेण गरहा जीयं पुण पावपरिणामो । दैवे ६५ १.६ तं कि पि माणुसं महिलाम्म संपइ विहिणिओएण । चिंताहियाई जम्मि उ णराण जायति सोक्साई॥ नारीप्रशंसायाम् ५७ २५ तं णस्थि चिय भुवणे वि सुबुरिसा दूरणिग्गयपयावा । महिलासंगेण सया विडंबणं जंण पावंति ॥ नारीनिन्दायाम् .. ४. ते पत्थि ज ण कीरइ धणलवलोहेण जीवलोयम्मि । सूरो वि हु अत्थमणे रहेण डो समुद्दम्मि ॥ लोमे ३३८ तं तारिस सु मरणं णवरं धम्माणुहावभो होइ । धम्माण वि जिणधम्मो णारय-तिरियुम्गदुहदलणो ॥ सुमरणे २५० ५७ तं विष्णाणं, सो बुद्धिपयरिसो, मलसमत्थया सा वि । जा उवओयं वचइ सयलगुणाहाणमणुयम्मि ॥ अतिथौ २९८ ३६९ ते सहइ कलाकुसलम्मि रूव-जोम्वण-महागुणग्धविए । ण हु जम्मि वि तम्मि वि माणुसम्मि रहकेलिविरसम्मि ॥ . स्नेहे १५६ २२ ता तुंगो मेरुगिरी, मयरहरी ताव होइ दुत्तारो । ता विसमा कजगई, नाव ण धीरा पवजंति ॥ पुरुषार्थे १३८ । ता मरियम्वं जइ तह विवेइणो होइ जेण जायति । ण उणो पुणो वि कुगतीलंभुन्भडियाई दुक्खाई॥ सुमरणे २५० ५६ सिरियतणे वि वाहण-उहणं-उंकण-कणकप्पणादीणि । अणुहवइ विविहदुक्खाई खुप्पिवासापरिस्संतो ॥ निवेदे २४७ २४ तिळसंबदत्तणकयसणेहपसरा खलत्तपरिणामा । महिला चकियसाल व्व कस्स णो मइलणं कुणइ ? ॥ नारीनिन्दायाम् २१९ ७० तिव्वं तवसंतावं सहेइ क्यपरिणया, ण बालतणू । आयवदंसणमेत्तेण सुसइ गोदयगयं वारि ॥ यौवनवयस्तपोनिषेधे २९१ २६५ तिहुयणसलाहणिज्जा लच्छी, आणा य णरसिरुन्बूढा । एयाणेककं पि हु सुदुजय, किं पुण समूहो? ॥ ऐश्वर्ये .. १८. ते केइ होति भुवणोवरम्मि कप्पतरुणो महासत्ता । जेसिं पारोहो वि हु परहियकरणक्खमो धणियं ॥ महापुरुषे १८. १ हे के वि जए जायंति पुव्वपुण्णाणुहावगुणकलिया । जाणुप्पत्तीए इमो सुणिव्वुओ होइ जियलोओ ॥ ते णवर महापुरिसा जे य अणजेण सोयपसरेण । ण वसीकया कयाइ वि जाणियसंसारपरमत्था ॥ शोके ६९ १७४ ते दो वि राग-दोसा संसारावडणकारणं जेण । अणिवारियसामत्था भणिया ससुरासुरगुरूहि ॥ राग-द्वेषयोः ३३४ ७९६ ते पहु। मया वि ण मया, भहवा ते चेव णवर जीवंति । मरणेण जाण णिबहइ सामिसुह-मित्तकज्जोहो । सुसेवकमरणे २३३ १६६ ते पुण जयम्मि धण्णा जे जिणवरभासिय मुणेऊण । अणिगूहियणियसामत्थमुज्जया धम्मचरणम्मि ॥ धर्मकरणे २५६ १२९ ते पुत्ता जे पिउणो चिण्णेण पहेण सति पयजति । तेसि गुणगहणेगं पिया वि सलहिजइ जयम्मि ॥ पुत्रे ६. ७ तेचनिमित्तं पीलेइ वालु जह व कोइ मइ मूढो । तह धम्मेण विणा केइ सोक्खकजे किलिस्संति ॥ धर्मकरणे २५५ ११३ ते होंति सत्तवता ते संतो ते महायसा भुवणे । जे गति सिरिं सुपइढिरण सप्पुरिसमग्गेण ॥ सद्व्यये ६३ ३ थेवं पि विरहदुक्खं ण सहइ, गरुय पि चणं सहइ । वट्टइ सोमालिम-जरढियाउ दइए समप्पंति ॥ स्नेहे १५७ २८ दइयविरहे वि जा धरइ जामिणी तीए मतिलणमणग्धं । इय कलिऊण व दिवसो सह रविणा सायमत्थमिओ ॥ स्वजनविरहे १६ १६८ दइयाविओयदुक्खं पुहवीलंभो वि णेय णासेइ । ववगयरजदुहं पुण सुमित्तलंभो पणासेइ ॥ मित्रे २३० २०० दट्ठोभिउडिभासुरकरालधाराफुरतकरवाले । पविसति माणखंडणभएण रणसंकडिल्लम्मि ॥ स्वमाने ५० ३. दड्ढस्स हुयवहेणं सो चेव महोसहं महापवियं । तह तुह दसणविहुरे पुणो वि तुह दंसणं चेव ॥ प्रियविरहे १.८ १. दप्पियपडिवक्खं पति सामो भीरुत्तणप्फलो होइ तरुणजरस्स व जुजइ समोसह कोवकरणाय ।। नीतौ १८५ ७५ दरदसियभवणोववणकाणणुप्पाइउन्भडसुहासा । स्यब्वणयरसोहब पेच्छमाणस्स वि पलाइ॥ बहुविहगयंदगंब्यलगलियमयसलिलपंकखुत्त व । भहियं पक्खलइ महाणरिंदगुरुमंदिरेसु पि ॥ अणवरयकमलसंचरणलागणाळग्गकंटयं व खणं । कत्या पयं णिवेसइ ण णिभरं अज्ज वि खणं पि ॥ संपण्णमूलदढदंडकोसमंडलवियासपउरम्मि । दियसावसाणकमलं व मुयइ मणुयं महियलम्मि ॥ श्य दिणयरमुत्तीए व बहुविहसंकेतिलद्धपसराए । एयाए को ण तविओ जयम्मि लच्छीए सच्छंदं ! ॥ लक्ष्मीचापल्ये २५१ ८५-८९ दंड-कस-सत्थ-रज्जू-य-तोमर-खग्ग-मोग्गराधीहि । दुक्ख उप्पाएंतो जीवाणं होइ बहुवियणो । कर्मविपाके ८१ ७. दंसेइ गरुयसन्भावणिन्भरं पेम्मपरिणई महिला । णियजाइपच्चएणं अणं चिय किं पि चितेइ ॥ नारीनिन्दायाम् ॥ ५२ दाणं दविणेण विणा ण होइ, दविणं च धम्भरहियाणं । धम्मो विणयविहूणाण, माणजुत्ताण विणओ वि॥ मानपरिहारे ११९ ९ Jain Education International For Private & Personal Use Only www.jainelibrary.org.

Loading...

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464