________________
सप्तमं परिशिष्टम् ।
३७२
गेहुच्छित्ती सव्वायरेण जा जुजए जइजणस्स । कह तस्स चेय कीरइ संधाणं जाणमाणेहि ॥
श्रामण्यस्थिरीकरणे १९७ ११० गेहो चिय जायह दढणिबंधणं जंतुणो बुहस्सावि । सविवेइणो वि कुसलुज्जमम्मि दढविग्घहेउ ति ॥
स्नेहपरिहारे ३३४ ७९३ व्हाण-विलेषण-भोयण-अच्छायण-पालणेहि परियरिभो । विहाइ तह वि हु हयदुजणो व देहो ण संदेहो ॥ देहासारतायाम् ५० २२५ तणसिहरलग्गसिण्हातुसारतरला इम थिय जणेइ । लच्छी पवरवियप्पाण णूणमसइ भ्य वेग्गं ॥
लक्ष्मीचापल्ये २१७ ४९ तक्तणुयगाण सया जो पुरिसो भणइ विप्पियमहण्णो । सो पूइमुहो जायइ. कुंटो पुण पण्हिपाएणं ॥
कर्मविपाके ८१ ५ तस्स हुजीयं जाएज माणिणो सहलयाए संबद्धं । जो जियइ सब्बयालं णियतेभोहयपरतेओ ।
शौर्ये २९३ १९२ तस्सेय णवर सहलं जयम्मि मरणं महाणुभावस्स । जस्स पहू अणियगुणाणुरायसोयं समुम्बहइ ।।
सुसेवकमरणे २३३ १६८ व्ह जोवणं पि पवियसियसरयकोजयपसूयसारिच्छं । तस्विरमे उण विसया मयणुम्मच्छ पिछति ॥
विसयविरागे २३५ १८९ तह या उवप्पयाणं पि माणिणो माणमणमुबहह । गलियावलेवपिसुणो जेण सकप्पो तणीकारो ॥
नीती १८५ ७७ तं कि पि पडइ कजं पुवज्जियदुद्वदिव्वजोएणं । मरणे वि जेण गरहा जीयं पुण पावपरिणामो ।
दैवे ६५ १.६ तं कि पि माणुसं महिलाम्म संपइ विहिणिओएण । चिंताहियाई जम्मि उ णराण जायति सोक्साई॥ नारीप्रशंसायाम् ५७ २५ तं णस्थि चिय भुवणे वि सुबुरिसा दूरणिग्गयपयावा । महिलासंगेण सया विडंबणं जंण पावंति ॥
नारीनिन्दायाम् .. ४. ते पत्थि ज ण कीरइ धणलवलोहेण जीवलोयम्मि । सूरो वि हु अत्थमणे रहेण डो समुद्दम्मि ॥
लोमे ३३८ तं तारिस सु मरणं णवरं धम्माणुहावभो होइ । धम्माण वि जिणधम्मो णारय-तिरियुम्गदुहदलणो ॥
सुमरणे २५० ५७ तं विष्णाणं, सो बुद्धिपयरिसो, मलसमत्थया सा वि । जा उवओयं वचइ सयलगुणाहाणमणुयम्मि ॥
अतिथौ २९८ ३६९ ते सहइ कलाकुसलम्मि रूव-जोम्वण-महागुणग्धविए । ण हु जम्मि वि तम्मि वि माणुसम्मि रहकेलिविरसम्मि ॥ . स्नेहे १५६ २२ ता तुंगो मेरुगिरी, मयरहरी ताव होइ दुत्तारो । ता विसमा कजगई, नाव ण धीरा पवजंति ॥
पुरुषार्थे १३८ । ता मरियम्वं जइ तह विवेइणो होइ जेण जायति । ण उणो पुणो वि कुगतीलंभुन्भडियाई दुक्खाई॥
सुमरणे २५० ५६ सिरियतणे वि वाहण-उहणं-उंकण-कणकप्पणादीणि । अणुहवइ विविहदुक्खाई खुप्पिवासापरिस्संतो ॥
निवेदे २४७ २४ तिळसंबदत्तणकयसणेहपसरा खलत्तपरिणामा । महिला चकियसाल व्व कस्स णो मइलणं कुणइ ? ॥
नारीनिन्दायाम् २१९ ७० तिव्वं तवसंतावं सहेइ क्यपरिणया, ण बालतणू । आयवदंसणमेत्तेण सुसइ गोदयगयं वारि ॥
यौवनवयस्तपोनिषेधे २९१ २६५ तिहुयणसलाहणिज्जा लच्छी, आणा य णरसिरुन्बूढा । एयाणेककं पि हु सुदुजय, किं पुण समूहो? ॥
ऐश्वर्ये .. १८. ते केइ होति भुवणोवरम्मि कप्पतरुणो महासत्ता । जेसिं पारोहो वि हु परहियकरणक्खमो धणियं ॥
महापुरुषे १८. १ हे के वि जए जायंति पुव्वपुण्णाणुहावगुणकलिया । जाणुप्पत्तीए इमो सुणिव्वुओ होइ जियलोओ ॥ ते णवर महापुरिसा जे य अणजेण सोयपसरेण । ण वसीकया कयाइ वि जाणियसंसारपरमत्था ॥
शोके ६९ १७४ ते दो वि राग-दोसा संसारावडणकारणं जेण । अणिवारियसामत्था भणिया ससुरासुरगुरूहि ॥
राग-द्वेषयोः ३३४ ७९६ ते पहु। मया वि ण मया, भहवा ते चेव णवर जीवंति । मरणेण जाण णिबहइ सामिसुह-मित्तकज्जोहो । सुसेवकमरणे २३३ १६६ ते पुण जयम्मि धण्णा जे जिणवरभासिय मुणेऊण । अणिगूहियणियसामत्थमुज्जया धम्मचरणम्मि ॥
धर्मकरणे २५६ १२९ ते पुत्ता जे पिउणो चिण्णेण पहेण सति पयजति । तेसि गुणगहणेगं पिया वि सलहिजइ जयम्मि ॥
पुत्रे ६. ७ तेचनिमित्तं पीलेइ वालु जह व कोइ मइ मूढो । तह धम्मेण विणा केइ सोक्खकजे किलिस्संति ॥
धर्मकरणे २५५ ११३ ते होंति सत्तवता ते संतो ते महायसा भुवणे । जे गति सिरिं सुपइढिरण सप्पुरिसमग्गेण ॥
सद्व्यये ६३ ३ थेवं पि विरहदुक्खं ण सहइ, गरुय पि चणं सहइ । वट्टइ सोमालिम-जरढियाउ दइए समप्पंति ॥
स्नेहे १५७ २८ दइयविरहे वि जा धरइ जामिणी तीए मतिलणमणग्धं । इय कलिऊण व दिवसो सह रविणा सायमत्थमिओ ॥ स्वजनविरहे १६ १६८ दइयाविओयदुक्खं पुहवीलंभो वि णेय णासेइ । ववगयरजदुहं पुण सुमित्तलंभो पणासेइ ॥
मित्रे २३० २०० दट्ठोभिउडिभासुरकरालधाराफुरतकरवाले । पविसति माणखंडणभएण रणसंकडिल्लम्मि ॥
स्वमाने ५० ३. दड्ढस्स हुयवहेणं सो चेव महोसहं महापवियं । तह तुह दसणविहुरे पुणो वि तुह दंसणं चेव ॥
प्रियविरहे १.८ १. दप्पियपडिवक्खं पति सामो भीरुत्तणप्फलो होइ तरुणजरस्स व जुजइ समोसह कोवकरणाय ।।
नीतौ १८५ ७५ दरदसियभवणोववणकाणणुप्पाइउन्भडसुहासा । स्यब्वणयरसोहब पेच्छमाणस्स वि पलाइ॥ बहुविहगयंदगंब्यलगलियमयसलिलपंकखुत्त व । भहियं पक्खलइ महाणरिंदगुरुमंदिरेसु पि ॥ अणवरयकमलसंचरणलागणाळग्गकंटयं व खणं । कत्या पयं णिवेसइ ण णिभरं अज्ज वि खणं पि ॥ संपण्णमूलदढदंडकोसमंडलवियासपउरम्मि । दियसावसाणकमलं व मुयइ मणुयं महियलम्मि ॥ श्य दिणयरमुत्तीए व बहुविहसंकेतिलद्धपसराए । एयाए को ण तविओ जयम्मि लच्छीए सच्छंदं ! ॥ लक्ष्मीचापल्ये २५१ ८५-८९ दंड-कस-सत्थ-रज्जू-य-तोमर-खग्ग-मोग्गराधीहि । दुक्ख उप्पाएंतो जीवाणं होइ बहुवियणो ।
कर्मविपाके ८१ ७. दंसेइ गरुयसन्भावणिन्भरं पेम्मपरिणई महिला । णियजाइपच्चएणं अणं चिय किं पि चितेइ ॥
नारीनिन्दायाम् ॥ ५२ दाणं दविणेण विणा ण होइ, दविणं च धम्भरहियाणं । धम्मो विणयविहूणाण, माणजुत्ताण विणओ वि॥ मानपरिहारे ११९ ९ Jain Education International For Private & Personal Use Only
www.jainelibrary.org.