Book Title: Chaupannamahapurischariyam
Author(s): Shilankacharya, Amrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 417
________________ ३३४ चउप्पन्नमहापुरिसचरियं । इय काऊण पयाहिणं, तिक्खुत्तं भत्तियाए तियसणाहया । जंति पुणो वि सठाणयं जिणगुणवण्णणपरा पयत्तएण ॥७८९॥ ___ एवं सुरगणपहासमुज्जयं तम्मि दिणे सयलं महिमंडलं दट्टैण तह चेय कीरमाणे जणवएण 'दीवोसवो' त्ति पसिद्धि गओ। [वद्धमाणसामिणिब्वाणं २७] इओ य सो गोयमसामी संबोहेऊण तं देवसम्मदियवरं दाऊण समणलिंगं समागच्छमाणो जणरवाओ सोऊण भयवओ णेवाणगमणमहिमं चिंतिउं पयत्तो जहा-"पेच्छे, कह भयवया मुणिऊण 'आसण्णो अत्तणो णेन्वाणगमणसमओ' त्ति अणाइक्खमाणेणाहं देवसम्मववएसेण पेसिओ ? । ता पेच्छ, णवरि देवसम्मस्सोवैरिं करुणा समुप्पण्णा, ण उण चिरपरिचिए भत्ते गुणाणुरत्ते अणण्णसरणे ममम्मि, जेण अणवेक्खिऊण चिरपरिचियत्तणं, अवमण्णेऊण अञ्चन्तभत्ति, अवहीरिऊण गुणगणाणुराइत्तणं, अणब्भुवगमेऊण अणण्णसरणयं, अदिट्टपुव्वो व्व अचिरपरिचिओ व्च अइणिक्करुणो व्व एगागिणं अणाहं असरणं उज्झिऊण एगागी चेव संपत्तो परमपयं ति । मह पुण पेच्छ विवरीयसरूवया तणुणो, जो असणेहम्मि सिणेहया, अवच्छलम्मि वच्छल्लया, अणुवरोहम्मि वि सोवरोहया जयगुरुम्मि, जेणऽज्ज वि तण्णेहणिवंधणं दढं संतप्पति हिंयवयं । सिणेहो हि णाम अरज्जुओ बंधणविसेसो, अणियलो गोत्तिणिवासो, अखीलिओ हडिप्पवेसो, अदारुओ पंजरबंधो, जेण सविवेइणो वि णिविवेया, समत्था वि सामत्थरहिया, पंडिया वि मुक्खा होऊणं जंतुणो मुझंति णिययकज्जे, चुकंति कुसलकायव्वम्मि ति । अहवा सुपसिद्धमिणं जणम्मि विवरम्मुहे बलग्गंतं । हे हियय ! मुहातम्मिर ! चुकसि दोण्हं पि लोयाणं ॥७९०॥ 'जो कुणइ सिणेहो तस्स कीरए' गिज्जए पसिद्धमिणं । सुण्णे उलम्मि दीवयदाणं भण किं गुणं लहइ ? ॥७९१॥ इय डज्झसि डज्झसु, कढसि कढसु, अह फुडसि फुडसु सयराहं । तह वि पेरिसेसियं तं .सि हियय ! तेलोकणाहेण" ॥ ७९२ ।। तओ गोयमसामी हिययंतरुल्लसंततावाणलो पुणो चिंतिउं पयत्तो-पेच्छंह, जयगुरुणा मह भत्ताणुवत्तित्तणमणवेक्खियं तहाऽवस्समणेणावि समं सिणेहो ण कीरइ इह जम्मंतरे वि, कह ? णेहो चिय जायइ दढणिबंधणं जंतुणो बुहस्सावि । सविवेइणो वि कुसलुज्जमम्मि दढविग्घहेउ त्ति ॥ ७९३॥ णेहणिमित्तं चिय होइ जंतुणो जणियकम्मणियरस्स । उप्पत्ती णिरयाइसु गतीसु गुरुदुखैनियरासु ॥ ७९४ ॥ रायाहिंतो जायइ हो सव्वत्थ जंतुणो धणियं । जो हो सो राओ, जो राओ तत्थ दोसो वि ॥ ७९५ ॥ ते दो वि राय-दोसा संसारावडणकारणं जेण । अणिवारियसामत्था भणिया समुरासुरगुरूहि ॥ ७९६ ।। अहवा 'दोसाहिन्तो राओ च्चिय गुरुयरो' त्ति पडिहाइ । जेण पउत्तो गुरुणो वि होइ पडिबंधहेउ ति ॥ ७९७ ॥ ता जह मज्झं जाओ जयणाहो उवरि णिग्गय सिणेहो । अहयं पि तह चिय भयवओ वि जाओ म्हि णिण्णेहो ॥७९८॥ .. मुज्जोय जे । २ च्छ, भय सू । ३ वरि करुणया सू । ४ अवमण्णिऊण सू। ५ हिययं जे । ६ सकीलिओ जे । ७ वा सुन्वउ सुपसिद्ध जे । ८ विलग्गंतो सू । ९परिसेसिओ सू । १० पेच्छा सू। ११ क्खणिरयासु सू। १२ गुरुतरोऽम्ह पंजे। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464