Book Title: Chaupannamahapurischariyam
Author(s): Shilankacharya, Amrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad
View full book text ________________
३३२
चउप्पन्नमहापुरिसचरियं । सजलघणमारुयाइददिम्मुहुट्टन्तणीसणा यति । असमंजसवासपवत्तथोरधारा घणुग्याया॥७५३ ॥ अणवरयतरलविप्फुरियभासुरोरसिरवढियच्छायं । जलइव विज्जुपुंजुज्जलंतजालाहयं भुवणं ॥७५४ ॥ अविरयपडंतथिरथोरदीधाराणिवायजजरियं । दलइ व्व दलियपंथियघरासपासं धरणिवठं ॥ ७५५ ।। तव्वेलुप्पण्णरसन्तपसरियाऽऽसा वणम्मि सालूरा । वच्चंति णिभरासारधारपहराहया मुच्छं ॥७५६॥ कमलसरेसु पयड्ढन्तसलिलपरिसडियदलउडाहोयं । बुड्डइ दरखुड्डुड्डीणभसलवलयं कमलगहणं ।। ७५७ ॥ जूरइ धारासंपायपहयदरलक्खकलियकेसरयं । वासाजलोल्लविलुलियकलावभारं सिहंडिउलं ।। ७५८ ॥ इय णिभरपसरियजलणिवायखणभरियमहियलाहोयं । जाया रुंभंतपवेस-णिम्गमा सा पुरी सहसा ।। ७५९ ।।
एवं च अविहावियणिण्णुण्णयधरणियलं पयत्तं गरुयवासं। खणमेनेणं चेव सा पुरवरी सजणा सगो-माहिसऽका सपासायमाला अईसणीहूया। ते वि मुणिणो तत्कालकयतिव्यकसायाणुहावओ कालमासे कालं काऊण अहोसत्तमीए गरयपुढवीए णारयत्तणेण समुप्पण्ण त्ति।
ता कोहो णाम अपडियारो सत्तू, अणोसहो वाही, अगिंधणो जलणो, अकारणो मच्चु त्ति । जेण पेच्छरुट्ठो पढमं हिययंतरुमडुल्लसियतिव्यसंतायो । अप्पाणं चिय णिड्डहइ रोद्दझाणोवगयचित्तो॥७६० ॥ कम्मं रोइज्माणाहि बंधए तं च णिरयगइहेउं । णिरयदुइभीरुणा कोहवेरिणो तेण भेयध्वं ।। ७६१ ॥ उप्पण्णो चिय कोहो सहसा णियआसयं विणिड्डहइ । अणडड्ढारणिकट्ठो जलणो किं डहइ दारुचयं ? ॥ ७६२ ।। अक्कोसतालणुज्जयजणम्मि णियेजीयसंसए वि दढं । धम्मभंसणभीरू खमन्ति तेणेह महरिसिणो ॥ ७६३ ।। अण्णाणी कोहटा कट्टमहोगमणमिच्छणो(गो) होइ । इय कारुण्णं वच्चंति कोहगहियम्मि महरिसिणो ॥७६४ ॥ 'मज्झ कए एस ददं कुद्धो अज्जिणइ कम्ममसुहं' ति । णिययावराहभीय च तेण लज्जंति महरिसिणो ॥७६५ ॥ 'अवयारी किर वेरि' त्ति होइ एकम्मि चेय सो जम्मे । कोहो उण होइ दढं दोसु वि जम्मेसु अवय जह कोहो तह अण्णे वि वेरिणो होन्ति दुजयकसाया। जेयव्या ते जइणा णियएण विवक्खचक्केणं ॥ ७६७ ।। अविणिज्जिया पमायाहि ते समं वड्ढिऊण दढमुवरि । अवयारकारिणो होन्ति णिहया वेरिणियर च ॥ ७६८॥ जं संजमुज्जमावज्जियं चरित्तं बहूर्हि वासेहिं । तं तूलं व खणेणं कोहो निड्डहइ जलणो व्य ।। ७६९ ॥ संसारवत्तिमन्तो गुण कसाया कसंति जंतुगणं । अंधीकुणंति सव्वं गय व्च पवियंभियवियारा ॥७७० ॥ अवहरिऊण सरूवं एते पररूवधारिणं काउं । ऐति समुम्मग्गेणं मंत व्व परव्यसं जणिउं ।। ७७१॥ 'हेटाहुत्तं वच्चइ कसायसहिओ, तँए विणा उड्डं' । इय मुणिऊणं उभंति तेण वीरा कसायचयं ।। ७७२ ॥
इय णिरयणिवायं कोहदोसेण ताणं, विहलगयमुयारं संजमुज्जोयजोयं । णरयपडणभीरू बुद्धिमं भाविऊणं, पैइदिणमिह कुज्जा कोहवायाणभंग ।। ७७३ ।।
इति वद्धमाणसामिचरिए कुणालावखाणं [२६] ॥
१ दृश्यतां ६८८ गाथानन्तरवर्तिगद्यपाठस्थितहस्त चिहोपरिवर्तिनी टिप्पणी। २ दललस। ३ णिययासमं स। ४ भणदबढक रणिकठोस । ५ 'यपाणसं' सू। ६ ण ते उरि सू। ७ तयं जे । ८ पतितिण जे । १ इय जे । १. खाणयं जे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464