Book Title: Chaupannamahapurischariyam
Author(s): Shilankacharya, Amrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 414
________________ ५४ वद्धमाणसामिचरियं । ३३१ एवं च भावयन्तस्स समुल्लसिओ परिणामो-जइ वि अहमेइणा सुराहिवेण रिद्धीए णिज्जिओ तहा वि णियसत्तीपहावत्तणो सामण्णग्गहणेण पराजिणिऊण एवं सफलपइण्णो भवामि, अण्णं च-जो णियभणियं पि ण पालइ सो हु 'अलियजंपिरो' ति कलिऊण परिहरिजइ बुहयणेण, परिसेसिज्जइ मित्तवग्गेण, णायरिजइ बंधुलोएणं, अवमण्णिजइ साहुपरिसाए । ति चिंतिऊण ओयारियमउड-कडयाइआहरणो पंचमुढिकयलोओ गणहराहेंतो गहियसमणलिंगो पेच्छमाणस्स सुराहिवइणो णिवडिओ जयगुरुणो [ ? काऊण ] तिपयाहिणं चलणजुयले । तं च तहाविहं अच्चतुत्तिमसत्तित्तणओ गहियसमणलिंगं दट्टण सुरवइणा भणिओ दसण्णभद्दो राया-साहु साहु भो महाराय !, उचिओ ते विवेओ, अचिन्ता भवओ भत्ती, अलंघणियमण्णेहिं पोरुसं, णिव्याहियं णिययजंपियं, पूरिया पइण्णा, किं बहुणा ? पराजिओ अहं । ति • भणमाणो णिवडिओ चलणेसुं । गओ सुराहियो सट्टाणं । दसण्णभद्दरिसी वि जहासत्तीए समुज्जओ संजमे ति। इति वद्धमाणसामिचरिए दसण्णभद्दणिक्खमणं णाम परिसमत्तं [२५] ॥ तो भयवं जयणाहो तप्पएसाओ पतिदिणं बोहयंतो भवियकमलायरे पत्तो कुंडग्गामं । तत्थ वि पुव्वक्कमेणेव तियसा-ऽसुरकयसमोसरणविहाणो णिसण्णो सीहासणे भयवं । पत्थुया देसणा। सिट्ठो अभयप्पयाणमूलो अलियविरइप्पहाणो परधणपरिवज्जणरुई सुर-गर-तिरिक्खमेहुणपरम्मुहो आकिंचणगुणगारवग्यविओ जइधम्मो, तहा पंचाणुव्वयाइयो गुणव्वयतियल्लयालंकिओ चत्तारिसिक्खावयसमेओ सावयधम्मो । तं च सोऊण संबुद्धा बहवे पाणिणो, के वि गहियसामण्णा, अण्णे पवण्णदंसणा जाय त्ति। ___ अण्णम्मि दिणे णियदइयासमणियं संबोहिऊण जमालिणाम जामाउयं, दाऊण तेसिं पव्वज, अण्णं च बहुबंधुवग्गं गहियसमणलिंग काऊण, जहक्कम तयंतियाओ विहरमाणो पत्तो पोयणं णाम णयरं । तहिं च वीर-सिव-खंडभद्दप्पमुहा बहवे गरिंदा दिक्खं गाहिऊण संपत्तो कुणालाहिहाणं णयरिं । तत्थ वि सुरविरइयसमोसरणविहिणा भयवया (पत्थुया]मु धम्मदेसणासु कहंतरं जाणिऊण जणसंबोहणत्थं पुच्छिओ गोयमगणहारिणा भयवं जहा-'एसा कुणालणयरी मुणिसावेणं जलेण पूरिइ' ति सुव्वइ, ता सीसउ कहमेयं संविहाणयं ?। भयवया भणियं-"णिसामिजउ देवाणुप्पिया!, ___ इह अण्णया समासण्णे पाउससमए करिसण-कटुयणामाणो दोण्णि मुणी इमं पुरि समइच्छिया वासारत्तमइवाहिउं । दो वि संठिया गयरणिज्झरुदेसे वसई काउं । 'एत्थ ट्ठियाणं च मा अम्हाणं सलिलोवद्दवो भविस्सइ' ति परिचिंतिऊण, 'बाहि चेय णयरीए सलिलवासेण पओयणं, ण उणऽभितरम्मि' [त्ति] परियप्पणाए थंभियं णयरीए अभितरम्मि वासं । अणुमणियं च ताण अहासणिहियदेवयाए । एवं जंति दियहा । जाव णयरीए बाहिं वासमाणम्मि पुण जणो भणिउं पयत्तो-कीस पुण एसा पुरवरी वारिहरेहि परिहरिया ?, गुणमेयाए कोइ महापावयम्मकारी परिवसइ, कहमण्णहा णयरीए मज्झे ण बाहिरा(वारिहरा) मुयंति सलिलं ? । एत्थावसरम्मि य भणियमेक्केण दियाइणा-इमे एत्थ पयरणिज्झरदुवारे जे सेयंबररिसिणो परिवसंति ते जइणयरीओ णिद्धारि(डि )जन्ति ता णयरीए णिवडइ सलिलं ति । एवं भणिए दियाइणा समागओ सयलो वि पुरजणो, लेड्ड(ठु )यप्पहाराइणा उवद्दवेणं उवसग्ग काउमाढत्तो। तो तेणोवद्दवेणं ददं वेविजमाणा अन्तोवियम्भिउद्दामकोवप्पसरा णीसरिउं पयत्ता। णिग्गच्छंतेहिं भणियं वर्ष देव ! कुणालायां, दिनानि दश पञ्च च । धाराभिर्मुशलमात्राभिर्यथा रात्रौ तथा दिवा ॥ ७५१॥ एवं च भणियमेत्ताणंतरा सण्णि हियदेवयाए तह च्चेय संपाडियं, कह ?णवरि य सजल[ घण घणुद्दामघडतोरुगजियारावं । फुडइ व्व फुडिय[ ? तियस] णरहिययदढबंधणं गयणं ॥७५२।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464