Book Title: Chaupannamahapurischariyam
Author(s): Shilankacharya, Amrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 416
________________ ५४ बद्धमाणसामिचरियं। ३३३ अह अण्णया जयगुरू अप्पणो लक्खिऊण मोक्खक्खणं पक्खीणपावप्पसरो संपत्तो पावाहिहाणं पुरि । चितियं च भगवया गोयमसामिमुद्दिसिऊण-एसो हु महसिणेहमोहियमती मुहुत्तयं पि महविरहमणिच्छयंतो ण केवलं पाउणइ । त्ति परियप्पिऊण भणिओ गोयमसामी जहा-देवाणुप्पिया ! देवसम्मो णाम अत्थि दियवरो, सो तुज्झ दसणेण संबुज्झइ, ता तस्स संबोहणत्थं तुमए गंतव्यं । गगहारी वि 'इच्छामो' ति भणिऊण पयट्टो तयन्तियाओ । जुवन्तरमेत्तणिहित्तदिट्ठी पयत्तो गंतुं । विगयम्मि य गोयमगणहारिम्मि पक्खीणकम्मावसेसत्तणओ आरूढो जोयकिरियं जयगुरू । तओ य किरियाइझाणाणलपुलुट्ठणीसेसम्मिघणो कत्तियवहुलपंचयसिरयणीए पच्छिमम्मि जामे साइणक्खत्तम्मि उज्झिऊण अधुवतणुं पहीणवेयणीय-णाम-गोत्ता-ऽऽउकिंचावसेसो, जस्स य कयम्मि समुझिऊण विसयवासंगं, आराहिऊण गुरुणो चलणकमलं, अहिगंतूण सयलकिरियाकलावं, गिम्हम्मि तिव्वतरणिकरणियरपरियाविया, पाउसम्मि सुहुमजंतुसंताणरक्खणत्यं कयसंलीणया, सिसिररयणीमु तुहिणाणिल फससोसवियतगुगो छऽहमदमास-मासाइतयोविहाणेग जयन्ति जइणो तं सिवमयलमणुवममुहं संपत्तो णेवाणं ति । अह णेवाणं विगयम्मि तिहुयणेकल्लबंधवे वीरे । चलियासणा समन्ता समागया तियसरायाणो ।। ७७४ ॥ णमिउं तिहुयणगुरुणो चलणे महियलमिलन्तभालयला। सघायरेण काउं णेवाणमहं समाढत्ता ॥ ७७५॥ घेत्तुं सरीरयं तिहुयणेकगुरुणो समुल्लसियतोसा । णिम्मलमणिसीहासगपीढोवरिसंठियं काउं ॥ ७७६ ॥ गोसीसचंदणुद्दामगंधरिद्धिल्लखीरसलिलेण । मजति जंतुम जगजणिउद्धरणं पयत्तेण ॥ ७७७ ॥ उज्वेल्लसिल्हयामोयमासलुम्मिल्लपउरघगसारं । काउं कसणायरु-कुंदुरुक्कबूंबंधयारदिसं ७७८ ॥ वोसट्टसरससुरतरुपसूयमालामणोहरुत्तंसं । सबायरेण विरैयन्ति भुवणगुरुणो सिरुच्छंगे ॥ ७७९ ॥ इय हिययंतरपसरन्तभत्तिसम्भावणिब्भरा तियसा । जणिऊण मजणाइयसकारं सयलरिद्धीए ॥ ७८० ॥ णवरि य सुरकिण्णरुद्धन्तगंधवसिद्धंगणुग्गीयकोलाहलुब्भासियं, पहयपडपडहभेरिगंभीरसंसदसदुंदुहीमद्दलुद्दामगदब्भयं । पसरियकलयलारावसंसहसंखु?यारावणीसेससत्तोहसंपुण्णकण्णंतरं, सुरवरकरतालणुव्वेल्लतौलुब्भडायण्णणुप्पण्णकोऊहलं ताडियं तूरयं ॥७८१।। ति । तओ रैसोहसंगयं, लयाणुलग्गमग्गयं । विसट्टहावभावयं, सेंमग्गदिहिदावयं ॥ ७८२ ॥ समन्तचारुराइयं, पसत्थहत्थसोहयं । विहावियंगहारयं, समुच्छलन्तहारयं ।। ७८३ ॥ रणंतणेउरोहयं, रसंतकंचिसोहयं । सुमुत्तवाहियालय, अणेगभंगसालयं ॥ ७८४ ।। पयाणुमग्गलंबियं, समंचलं विलंबियं । सहावसोहचच्चियं, सुरच्छराहिं णच्चियं ॥ ७८५ ॥ ति । एवं च काऊण जयगुरुणो सरीरद्वाणम्मि णट्टविहिं महियलमिलन्तमउलिमाला पणमिऊण थोउं पयत्ता, कहं ? जय जयाहि विद्धंसियसयले विधम्मया, विमलकेवलप्पसरपयासियणियमया । पवरसंजमुजोयपणासियकम्मया, पइ णमामि(मु) जिणदेव ! सुदरिसियधम्मया ॥ ७८६ ॥ कीरइ तवो जयत्ययं, उझिजइ संगो जयस्थयम्मि । तं सिवमयलमणुत्तरं, पत्तं तुमए सकम्मक्खएण ॥७८७॥ दंसियसिवमुहमग्गयं, नासियदूरविमग्गयं । भवभयम् विबोहयं, तुम्ह णमामु सुदेहयं ॥ ७८८ ॥ १ भगया य जय सू । २ तुह जे । ३ जुगंतर जे। ४ उग्निऊण सू।५ 'तरणियरपरि सू । ६ 'मणुत्तरब(एम)णुवममुहं जे। • 'धूमध । हत्तंसे सू । ९ वियरति जे । १० तप्पस स्। ११ दभीराव जे। १२ °ताणुन्म जे । १३ रमोह ले । "हासमा जे । १५ समंग सू । १६ लविहम्मिया सू । १७ पई सू । १८ 'ढविमोइयं स । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464