Book Title: Chaupannamahapurischariyam
Author(s): Shilankacharya, Amrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 398
________________ ५४ वद्धमाणसामिचरिय। णाओ समाणो गयो भयवओ समीवं मेहकुमारो, जहाविहिं पवण्णो समणलिंगं । समणगणमासंठिओ समुजओ तवसंजमे । गच्छंति दियहा। अण्णया य संकिण्णत्तणओ वेसहिविसेसस्स, पहूयत्तणो समणसंघस्स, अन्तोणलद्धप्पवेसो दुवारदेसभाए पमुत्तो मेहकुमारो।जाव णिक्खम-पवेससंजणियजइजणपयसंघट्टमसहमाणो चिंतिउं पयत्तो-अहो ! पेच्छ एए जइणो अविण्णायलोयायारवइयरा अगणिऊण मंदरसरिसं मह कुलुग्गमं तणं पिच कलेऊण कर-चलण-तणुत्तिमंगप्पएसेसु णिमेऊण णिययचलणे णिक्खमंति विसंति य । समुव्विग्गमाणसस्स य कह कह वि पभाया रयणी । पहायसमयम्मि य जयगुरुणा मुणिऊण मणोगयं भणिओ मेहकुमारो जहा-भो देवाणुप्पिया ! किं विम्हरिओ सो तुह पुन्वभवो ?, ण सुमरेसि तं णियगयरूवकलेवरं ?, सलिलावगाहणणिमित्तमइगओ सरसलिलम्मि पंकखुत्तो समाणो पंचत्तमुवगओ, तुहकलेवरुप्परेणं च सयलसमागयसियाल-गिद्धाइसावयगणा चलणे णिमेऊण सलिलगहणस्थं इओ तो संचरंता?' ता कि ताण चलणचप्पणाओ वि अंतरेण जइजणचलणचप्पणं तुह दुक्खमुप्पाएइ ?। तओ सोऊण तं जयगुरुणो वयणं 'मिच्छा मि दुकर' ति परियप्पिऊण समुप्पण्णमुहज्झवसाणो पयत्तो चिंतिउं, कह ? जर-मरण-वाहिवियणाविसेसगज्झस्स हयसरीरस्स । एयस्स कए अप्पा कह णु मए वंचिओ होन्तो १॥ ५५८ ॥ इमिणा ण किंचि कजं असारसंसारमज्झयारम्मि । मोत्तुं परत्थसाहणमेकं इह जीवलोयम्मि ॥ ५५९ ॥ तं च जिण-साहवंदण-वेयावच्चुज्जुयाण संपडइ । बज्झ-ऽभंतरतव-चरण-करण-मुहभावणाए य ।। ५६०। ता अच्छउ ताव तयं कायध्वं मज्झ मूढहिययस्स । कह वा काहं ? जो जइविहट्टणेणावि कुप्पेज्जा ॥५६१॥ ता ते धण्णा जे सम्बया वि उवओगयं पउंजंति । वेयावच्चु मजणियविविहविण्णाणदाणेहि ॥ ५६२ ॥ अहयं पुण अमुणियसयलसत्थसब्भावबाहिरमईओ । मूढपडिवत्तिकम्मो चुको कह एदहे कजे ? ॥ ५६३ ॥ इय एवं जयगुरुवयणपवणसंधुकिओ पवित्यरइ । अंतो विणिड्डहंतो पच्छायावाणलो सहसा ॥ ५६४ ॥ . एवं च पुन्वभववइयरुप्पण्णवेरग्गमग्गो सयलसावज्जवेज्जणुज्जुओ पवण्णो संजमुजोयं ति । ईति महापुरिसचरिए गंदिसेण-मेहकुमारसंविहाणयं [२१] ॥ अण्णम्मि दिणे समुग्गए कमलकोसवियासपञ्चले दिणयरम्मि विणिग्गओ जयगुरुवंदणणिमित्तं सेणियणराहियो। आगंतूण य वंदिऊण जहाविहिं णिसण्णो जहोइयपएसे । पत्थुया भयवया धम्मदेसणा । तहिं च 'अप्पमायपरेण होयव्वं ति पत्यावेण पँयत्ता धम्मकहा जहा-अप्पमाओ हि णाम जइणो मूलं सामण्णस्स, मयंगयो कंदप्पतरुणो, पहंजणो समुण्णमन्तमणमेहडंबरस्स, धूमद्धओ कसायवणगहणस्स, पंचाणणो इंदियकुरंगाणं, णवघणो कुसलकिसलउग्गमस्स, सरयसमओ सत्थसासपरिणतीए, [हिमकालो..................................], सिसिरो विसयविसट्टकमलसंडाणं, महुसमओ मुमइकुसुमुन्भेयस्स, गिम्हयालो कम्मवणगहणस्स त्ति । अण्णं च मूलं धम्मस्स जयम्मि अप्पमाइत्तणं जए पढमं । जइयव्वं जइणा तेण सयलगुतिंदियस्येण ॥ ५६५ ॥ १ बसहणिवेसस्स जे । २ एएण किंचि सू । ३ गाइ सू । ४ जयज सू । ५ बजभो । सू । ६ इय ५• पवना मे। ८ वसगमो(1) कंसू । 'यतुरंगमाणं, गवसू। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464