Book Title: Chaupannamahapurischariyam
Author(s): Shilankacharya, Amrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 399
________________ ३१६ घउपचमहापुरिसचरियं । इह अप्पमाइणो होति सयलसंचिंतियत्यविस्थारा । सविसयगुणसंपत्तीओ अप्पमाया हि जायंति ॥ ५६६ ॥ लोए वि वणियं अप्पमाइणो होइ अत्थसंसिद्धी । किं पुण जइणो पढमं जं अंगं धम्मसिद्धीए ॥५६७ ॥ नइणो संजमजोयम्मि अप्पमाउज्जयस्स जइ कह वि । जाएज जीवघाओ तह वि अहिंसा मुणेयन्वा ॥ ५६८ ॥ मज्जाइएस एएमु जो जई मैयपमायठाणेसु । जाएज अप्पमाई तमिदियत्था ण लंघन्ति ।। ५६९ ।। इय मुणिउं एयं जइजणेण धम्मुजमुज्जएण दढं । सव्वायरेण जत्तो मणप्पमायम्मि कायव्यो ॥ ५७० ॥ एत्थावसरम्मि य सेणिएण भणियं-भयवं! अणहिंदियसामग्गिसंपण्णस्स मुणिणो वि पमाओ साहीणो चेव, जो मंतुणो पवणुव्वेल्लधयचंचलं चित्तं, विसयाहुत्तं पत्थिया दुद्धरा सयलिंदियासा, दुजओ विसविसमविसयप्पसरो, अणिवारियप्पसरो मयरकेऊ, अहिद्दवंति पतिदिणं कोहादिणो कसाया, दुद्धरो य जंतू विर्सयवासंगलालसो ति। एयं च समायणिऊण जंपियं भयवया-जइ वि एवं तहा वि संसुव्बउ कारणं, जेण अप्पा जायइ ताणं पओज्जकजम्मि चित्तसाहज्जो। इंदियविसयाण सगोयरम्मि पवियंभमाणाण ॥ ५७१ ॥ सो चिय अप्पा सइ चित्तजणियसंरोहणिप्फुरप्पसरो। जइ कीरइ ता जायइ जिइंदियंत्यो सयस्सेव ॥ ५७२ ।। अप्पा जइया संगं राएण समणिओ महइ गंतुं । तइया कयत्थया इंदियाण विसयाण वि सयत्थो । ५७३॥ विसयाण इंदियाण य परोप्परं यकज्जपत्तहो । संबंधं कुणइ मणो सरायसंजोयणग्यविओ।। ५७४॥ ताई चिय णीरायाण विसयसंबंधवज्जियाई दढं । जायंति णिम्णयाण व णिरुद्धसोचाण सलिलाई ॥५७५॥ पेच्छइ चक्खू पुरओ पंइट्ठियं रूववइयरविसेसं । रायपरियड्ढिओ जाइ संगमहियं पुणो अप्पा ।।५७६॥ राय-विरायंतरकारणाई विसएसु अप्पणा चेव । जायंति अप्पटुतं हयेदियाणं तहिं होइ ॥ ५७७ ॥ उय तेण णराहिव ! अप्पमत्तया कारणं सकज्जस्स । जायइ सयले विजए विसेसओ संजयजणस्स ।। ५७८।। अओ णराहिव ! सिंदिओ वि मुणिवरो अप्पमायी रायरहिओ मुणेयन्यो, जेण रूवाइसण्णिहाणे वि मणयं पिण मुज्झइ त्ति । जहा केणइ गरवइणा णियपुरवरीए पयत्ते कोमुईछणे, पंवट्टियासु दिसिदिसि कीलामंडलीसुं, छणवसपयत्तजणबहलहलबोले, हरिसणिब्भराए सयलपुरवरीए, रयणीमु वि णिरंतरदीवप्पहापणहतिमिरास हवीहीम, दीवतेल्लस्स कंपियाछेनं पत्तिं भरिउं समोप्पेऊण भणिओ णिययभिचो जहा-एयं आयण्णसंपुण्णं तेल्लपत्तिं घेत्तूण तुमए ऐयाओ परसाओ पैइल्लया(ग्णपा)संजाव अप्पमाइणा तहा गंतव्वं जहा बिंदुमत्तं पि धरणीए ण पडइ । पयट्टे तम्मि पुरिसे तहा गंतुं, उभयपासेमु णिउत्तदढणिसियकढियासिवावडकरा चत्तारि णियपुरिसा पेसिया] भणिया य-जइ कह वि एयस्स पमायपरबसस्स तेल्लस्स बिंदुमेत्तयं पि णिवडइ जत्थ तत्थ तुम्हेहिं इमस्स सीसं पाडेयव्वं ति । एवं च सो तेल्लपत्तिं घेत्तूण णिमियणिचललोयणपसरो पयट्टो गंतुं । ता भो णराहिवं ! एकओ पयट्टविविहकरणंगहारवसुन्वेल्लतणुलयं पुरसुंदरीयणं, अण्णओ सर-करणें-कलतालमंदसुइसुहं गेयमागाइयमायण्णउ पुलोएउ वा? किं वा सिरपडणभउब्भन्तमाणसो अपमाई होईऊण चउ ? त्ति । राइणा भणियं-तारिसमवत्थमावण्णस्स किं तस्स मगहरेणावि विहिदंसणेणं ?, किं वा किण्णरुग्गीयमणहरेणावि कलगीयायण्णणेण कजं ?, अण्णेण वा मुंहफरिसाइणा .समहिलसिएणं ?, सव्वं पि तस्स णियजीयसंसए अवत्थु पडिहाइ ति । भयवया भणियं-जइ एवं ता तस्स वि जइणो णियम-तव-संजमुज्जोउज्जयमणस्स सव्वं पि तं विसयाइयं तह चेय दट्ठव्वं । तओ पत्थिवेण अवितहं तह च्चेय पडिवण्णं । पत्थुया भयवया धम्मदेसणा । एत्थावसरम्मि य तमुइसं णिययपहापरिक्खेवपसरेणं समुज्जोएन्तो सैमागओ एको दिव्यपुरिसो। दिवो णराहिवं वज्जिऊण सयलाए वि रायपरिसाए, केरिसो य? १ जियग्घाओ सू । २ मइप सू। ३ जएण होयध्वं । सव्वा सू । ४ "पमाओ ण का जे । ५ दुरुद्धरा सू । ६ 'सयासंगला सू । ७ यत्था वसस्सेव सू। ८ परिट्ठियं जे । ९ हुत्तं इहेंदियाण जे । १० पयट्टियासु सू । ११ समप्पे जे । १२ *संपण्णं सू । १३ इमाओ जे । १४ पइवापासं जे । १५ णमंद जे । १६ होऊण जे । १७ वचसु जे । १८ णविणिस जे । १९ सुफरिसास। २० णियत स। २१ समाऽऽओ जे । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464