Book Title: Chaupannamahapurischariyam
Author(s): Shilankacharya, Amrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 403
________________ १२० चउपममहापुरितचरिन । सेणिएण भणियं-भयवं! कीस उण इमेण मया छिकिए भणियं 'जीव', अभयकुमारेण छिकिए ‘जीवमु वा मरमु व' ति, कालसोयरिएण छिक्किए भणियं 'मा जीव मा मर' ति, तुम्हेहि छिकिए भणियं 'मरम्' ति? भयवया भणिय-"मुणसु एस्थ कारणं, तुमं राया, रज्जं च बहुयाहिगरणतणी गरयगतिजोग्गं कम्ममावहइ, ता 'तुम जीवमाणो रजमुहमुवमुंजसि, मरणे य णिरयं गच्छसि' ति कलिऊण भणियं जहा 'जीवमु' ति । अभयकुमारो वि मुविदियधम्मा-ऽधम्मचणओ अतीवसावज्जपरिवज्जणरती, ता तस्स जीवमाणस्स तुह पसाएण रायलच्छीसंभोभो, मयस्स वि मुरलोयगमणं, [? अओ भणियं 'जीवसु वा मरस व ति। कालसोयरियस्स य पुणो बहुसत्तघायणरयस्स गच्छंति दियहा, सो विहु जीवमाणो पाणिसंहारकारी, मओ वि अवस्सं णिरयगई गच्छिस्सइ, अओ भणियं 'मा जीव मा मर' ति । मया छिकिए भणियं जहा 'मरस' ति तत्थ वि इमं णिमित्तं जहा-किमिह मञ्चलोए ठिएणं ?, णिव्वाणं गच्छसु ति"। ऐयं च सोऊण राइणा सेणिएण णिरयगमणं अप्पणो समुप्पण्णणिरयाइदुक्खभयसंभमेण भणियं-"भयवं! तुमए वि तेलोकलग्गणक्खंभभूएण मह सामिणा मए णिरयं गंतव्वं ?, जेण तुह एक्कणमोकारा वि पाणिणो भावसंपउत्तस्स । जायइ समत्तसंसारवासपासाण वोच्छेओ॥६०४॥ तुम्हेकणमोकारेण कह वि कम्मंतरालजणिएण । ण उणो जयम्मि जायन्ति जंतुणो णिरयदुक्खाई ॥६०५॥ एका वि तुम्ह पयपंकयाण पणती पणासइ दुहाई। तिरियगड-कुमाणुस्साइयाई भावेण कीरंती ॥६०६॥ दारिद्द-वाहि-जर-मरणपीलणासंभवाई दुक्खाई। ण हु होति तुम्ह पहु ! चलणकमलभसलाइयवम्मि ॥ ६०७॥ जे उण सययं पणमंति पाणिणो पवरमुद्धसम्मत्ता । तुह चलणे ताण ण दुल्लहाई मुरपवरसोक्खाई॥६०८॥ ता अच्छउ मुरलोयम्मि मज्झ तियसत्तणाइयं सोक्खं । तुह चलणरयस्स वि कह गु णिरयदुक्ख समावडियं?"॥६०९।। ईय एवं हिययंतरविणितदुक्खोहगग्गयगिरेण । तिहुयणगुरुणो पुरयम्मि उवह रुग्णं व णरवइणा ॥ ६१०॥ एवं च जंपिरं पत्थिवं पेलोइऊण भयवया भणियं-भो देवाणुप्पिया ! मा अद्धिइं करेसु, बद्धाउओ तुमं, ण य एस्थ अण्णो पतीयारो, तहा वि मा विसायं वच्च, दुल्लंघा कम्मपरिणती, आगमिस्साए उस्सप्पिणीए तुमए तित्थयरेण होयध्वं ति। तओ तं सुहा-ऽमुहकम्मपरिणई सोऊण भयवओ सयासाओ 'घिरस्यु रज्जपरिणईए' चि मण्णमाणो पणमिऊण जयगुरुणो चलणे पविट्ठो नयरं ति। . इति महापुरिसचरिए सेणियरज्वणिंदा [२२] ॥ तओ सो सेणियणराहिवो अप्पणो समुप्पण्णणरयपडणसंभवभयणिभरो णियपरियणं-ऽतेउराहिद्विए सयले वि पुरवरे अणुमई दाउं पवन्नो जहा-जो जयगुरुणो समीवे पव्वजं पवज्जइ तमहं ण वारेमि । तं च पस्थिवजंपियं सोऊण. पंहूओ राइणो अंतेउरप्पेहूती णयरजणवओ पव्वज्जगहणम्मि समुज्जओ । परिचचसयलरिद्धिसमुययं तहापव्वज्जुज्जयं दळूण जणवयं तत्थेको जम्मदरिदो चिंतिउं पयत्तो-“पेच्छ, एए महाणुभावा जहिच्छियसंपज्जन्तणियविहवविसयसुहसं १ एवं सू । २ ति सया तुह चल जे । ३ इय-एवं हिययन्भितरवि । . उयह जे । ५ पुलोई जे । ६ भमभय स। . मती दा पवत्तो सु । ८ बहुओ जे । ९ 'पभिई जे । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464