________________
१२०
चउपममहापुरितचरिन । सेणिएण भणियं-भयवं! कीस उण इमेण मया छिकिए भणियं 'जीव', अभयकुमारेण छिकिए ‘जीवमु वा मरमु व' ति, कालसोयरिएण छिक्किए भणियं 'मा जीव मा मर' ति, तुम्हेहि छिकिए भणियं 'मरम्' ति? भयवया भणिय-"मुणसु एस्थ कारणं, तुमं राया, रज्जं च बहुयाहिगरणतणी गरयगतिजोग्गं कम्ममावहइ, ता 'तुम जीवमाणो रजमुहमुवमुंजसि, मरणे य णिरयं गच्छसि' ति कलिऊण भणियं जहा 'जीवमु' ति । अभयकुमारो वि मुविदियधम्मा-ऽधम्मचणओ अतीवसावज्जपरिवज्जणरती, ता तस्स जीवमाणस्स तुह पसाएण रायलच्छीसंभोभो, मयस्स वि मुरलोयगमणं, [? अओ भणियं 'जीवसु वा मरस व ति। कालसोयरियस्स य पुणो बहुसत्तघायणरयस्स गच्छंति दियहा, सो विहु जीवमाणो पाणिसंहारकारी, मओ वि अवस्सं णिरयगई गच्छिस्सइ, अओ भणियं 'मा जीव मा मर' ति । मया छिकिए भणियं जहा 'मरस' ति तत्थ वि इमं णिमित्तं जहा-किमिह मञ्चलोए ठिएणं ?, णिव्वाणं गच्छसु ति"। ऐयं च सोऊण राइणा सेणिएण णिरयगमणं अप्पणो समुप्पण्णणिरयाइदुक्खभयसंभमेण भणियं-"भयवं! तुमए वि तेलोकलग्गणक्खंभभूएण मह सामिणा मए णिरयं गंतव्वं ?, जेण
तुह एक्कणमोकारा वि पाणिणो भावसंपउत्तस्स । जायइ समत्तसंसारवासपासाण वोच्छेओ॥६०४॥ तुम्हेकणमोकारेण कह वि कम्मंतरालजणिएण । ण उणो जयम्मि जायन्ति जंतुणो णिरयदुक्खाई ॥६०५॥ एका वि तुम्ह पयपंकयाण पणती पणासइ दुहाई। तिरियगड-कुमाणुस्साइयाई भावेण कीरंती ॥६०६॥ दारिद्द-वाहि-जर-मरणपीलणासंभवाई दुक्खाई। ण हु होति तुम्ह पहु ! चलणकमलभसलाइयवम्मि ॥ ६०७॥
जे उण सययं पणमंति पाणिणो पवरमुद्धसम्मत्ता । तुह चलणे ताण ण दुल्लहाई मुरपवरसोक्खाई॥६०८॥ ता अच्छउ मुरलोयम्मि मज्झ तियसत्तणाइयं सोक्खं । तुह चलणरयस्स वि कह गु णिरयदुक्ख समावडियं?"॥६०९।। ईय एवं हिययंतरविणितदुक्खोहगग्गयगिरेण । तिहुयणगुरुणो पुरयम्मि उवह रुग्णं व णरवइणा ॥ ६१०॥
एवं च जंपिरं पत्थिवं पेलोइऊण भयवया भणियं-भो देवाणुप्पिया ! मा अद्धिइं करेसु, बद्धाउओ तुमं, ण य एस्थ अण्णो पतीयारो, तहा वि मा विसायं वच्च, दुल्लंघा कम्मपरिणती, आगमिस्साए उस्सप्पिणीए तुमए तित्थयरेण होयध्वं ति। तओ तं सुहा-ऽमुहकम्मपरिणई सोऊण भयवओ सयासाओ 'घिरस्यु रज्जपरिणईए' चि मण्णमाणो पणमिऊण जयगुरुणो चलणे पविट्ठो नयरं ति। .
इति महापुरिसचरिए सेणियरज्वणिंदा [२२] ॥
तओ सो सेणियणराहिवो अप्पणो समुप्पण्णणरयपडणसंभवभयणिभरो णियपरियणं-ऽतेउराहिद्विए सयले वि पुरवरे अणुमई दाउं पवन्नो जहा-जो जयगुरुणो समीवे पव्वजं पवज्जइ तमहं ण वारेमि । तं च पस्थिवजंपियं सोऊण. पंहूओ राइणो अंतेउरप्पेहूती णयरजणवओ पव्वज्जगहणम्मि समुज्जओ । परिचचसयलरिद्धिसमुययं तहापव्वज्जुज्जयं दळूण जणवयं तत्थेको जम्मदरिदो चिंतिउं पयत्तो-“पेच्छ, एए महाणुभावा जहिच्छियसंपज्जन्तणियविहवविसयसुहसं
१ एवं सू । २ ति सया तुह चल जे । ३ इय-एवं हिययन्भितरवि । . उयह जे । ५ पुलोई जे । ६ भमभय स। . मती दा पवत्तो सु । ८ बहुओ जे । ९ 'पभिई जे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org