________________
५१ वक्षमाणसामिपरियं । लाविलं महाडई। तो तण्डुण्डाकिलन्तो बुभुक्खापरिमिलाणदेहावयवो हिंडिउं पयत्तो। कह ?
तिन्वयरतरणियरणियरदुसहसंतावतवियतणुभाओ। दिसिदिसिपज्जलियाणलकरालकयघणझलकारो॥ ५९९ ॥ अणवरयवणदवोदड्ढघणदुसुद्धतधूलिधूसरिओ। लल्लक्कशिल्लियारवबहिरियणियकण्णगुरुविवरो॥६००॥ तण्हुण्होहयविम्भलकिलन्तलहुमयसिलिम्बतरलच्छो। मायण्हियापयारणतदिसिवहदिण्णपयमग्गो॥६०१॥ परिसूसियगिरिणइयडवियडद्दहदंसणेण [ग]हासो । विस्थिण्णतल्लसंमुक्कदसणुड्डीणजीयासो॥६०२ ॥ इय तिव्वतिसासंभवकंठोसुसंततालु-जीहालो । परिभमइ वियडगिरिकंदरेसु एको कुरंगो व्व ॥ ६०३॥
एवं च तिव्वतण्हावेयणीसहतणुणा इओ तओ पलोयमाणेण दिलं एकम्मि गिरिणिज्झरुद्देसे पउरपण्णकलुसियं सलिलं । तं च दद्रुण पवरणिहिलंभे व्य जम्मरोरो तुट्ठो हियएणं । पच्चुज्जीवियं व अप्पाणयं मण्णमाणो अल्लीणो तयन्तियं । तओ तं णिम्भररवियरविहट्टणुबत्तियं बहुविहतरुदल-फल-मूलसंगलन्तकसायरसविसेसं तण्हावसत्तणो आयंठप्पमाणं वीसमिऊण पुणो पुणो पीयं । अवगयतहाविसेसो य णिग्गओ तयन्तियाओ, गंतुं पयहो। जाव थेवं भूमिभायं गच्छइ ताव बहुतरुदल-मूल-फलकसायकलियजलपाणतणओ अड्डुयालियं पोट्टभितरं । जाओ से अचंतविरेओ। तओ मुक्खापरिसुसियत्तणओ तणुविहायाणं, गुरुरेियाकरिसियत्तणओ रत्तपित्ताइवियाराणं मिलाणो से कुटवाही, पउणीहूयाओ वणणाडीओ, परितणुईहूओ णासियापएसो, पत्तलीकया कर-चरणंगुलीविहाया।
एवं च असंपज्जंताहारविसेसो अणिच्छिओवत्थियलंघणविदाणदेहपणवाहिवियारो संपत्तो कह कह वि कण्ठगयपाणो तुह णयरगोउरदुवारं। जाव छायासमल्लीणो यमुच्छावसमउलन्तलोयणो णिवडिओ महीवहे । तं च दद्रुण कंठदेसावलंबियबभमुत्तं 'बंभणो एसो' त्ति कलिऊण तुइणिउत्तगोउरदुवारपालएणं सित्तो सिसिरसलिलेणं समासस्थो जाओ। सणाए 'तण्हाइउ' त्ति उड्डिओ अंजली। पाइओ अचंतसुंदरं सीयलजलं । पुच्छिओ पउत्ति-कओ तुमं ? । तेण वि सिहं नहोइयं । झुंजाविओ जहाजोगं पत्थमण्णविसेसं । ठिओ तस्स चेव दुवारपालस्स समीवे । अइकंता कइइ दियहा । अण्णया य दुवारवासिणीए संजाया जत्ता। आगच्छइ सयलो वि पुरसुंदरीजणो बलि-लड्डुयपडलए देवीए घेत्तूणं । तं च तेण चिरयालबुभुक्खाखामतणुणा ताव खइयं अहोभागाओ आकंठं जाव जलघोट्टमेत्तस्स वि पवेसो ण मुक्को।
एत्यावसरम्मि य अहमेत्य समोसढो। 'भयवं समागओ, वंदणनिमित्तं गच्छामो' त्ति समुच्छलिओ जणहलहलारावो। एत्थावसरम्मि य एस दुरंकदेवजीवो तहापहूयलड्डुयाहारकवलणऽफरियपोट्टो अंतोअमायन्तसलिलबिंदू उद्घायमाणतिव्वतहाविसेसो 'जलं जलं' ति झायमाणो समुप्पण्णविसूइयवेयणाए मओ समाणो पउरजलवावीए महादददरो जाओ। जाव तत्थ वि समच्छलिओ जलवाहिविलयाणं हैलहलो जहा-हला! मग्गं में प्रयच्छस, भयवं मए वंदियव्यो । तं च विलयाकयकलयलं सुणमाणस्स दद्दुरस्स 'कत्थइ मए एसो सदो णिसुयपुवो' ति ईहा-ऽपोह-मग्गणं कुणमाणस्स समुप्पणं जातीसरणं, सुमरिओ पुन्वभववइयरो। तो 'अहं पि भगवं वंदामि' ति चिंतिऊण पत्थिी तयंतियाओ ददुरो । पयट्टो आगंतुं रायत्तिणीए, जाव तुह महंतियं वंदणस्थमागच्छमाणस्स तुह चेव तुरयचलणेण चप्पियसरीरो सुहज्झवेसाणवसेण मओ समाणो समुप्पण्णो देवत्तणेणं दुरंके विमाणे। तत्य य अवहिप्पओएण मुणिऊण अप्पणो वइयरं, समागओ तुह चित्तसम्मोहं काऊण किरै 'कुटि' त्ति, परिसाए उण मणहरदिव्वरूववेसधारी अप्पाणयं दंसेंतो। अओ भणामि 'ण एसो कुट्ठी, एसो हु दुरंको सुरवरो।
एत्थावसरम्मि य पञ्चक्खीहोऊण सुरवरेण दिग्णो राइणो हारो, रज्जुणिबद्धं लक्खामयमणिर्जुयलं च । दाऊण असणीहूओ।
१ व्हाभय स। २ अडयालिय पोइन्भतरं जे । ३ करंगुली । ४ सवियलंतलोंजे। ५ हल्लोहलो जे । ६ पेच्छसुस । वत्तणीए सू । ८ लणचप्पि सू। 'वसाय जे। १. देवत्तेणं सू । ११ किल जे । १२ नुवलयं ले।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org