Book Title: Chaupannamahapurischariyam
Author(s): Shilankacharya, Amrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad
View full book text ________________
५१ वक्षमाणसामिपरियं । लाविलं महाडई। तो तण्डुण्डाकिलन्तो बुभुक्खापरिमिलाणदेहावयवो हिंडिउं पयत्तो। कह ?
तिन्वयरतरणियरणियरदुसहसंतावतवियतणुभाओ। दिसिदिसिपज्जलियाणलकरालकयघणझलकारो॥ ५९९ ॥ अणवरयवणदवोदड्ढघणदुसुद्धतधूलिधूसरिओ। लल्लक्कशिल्लियारवबहिरियणियकण्णगुरुविवरो॥६००॥ तण्हुण्होहयविम्भलकिलन्तलहुमयसिलिम्बतरलच्छो। मायण्हियापयारणतदिसिवहदिण्णपयमग्गो॥६०१॥ परिसूसियगिरिणइयडवियडद्दहदंसणेण [ग]हासो । विस्थिण्णतल्लसंमुक्कदसणुड्डीणजीयासो॥६०२ ॥ इय तिव्वतिसासंभवकंठोसुसंततालु-जीहालो । परिभमइ वियडगिरिकंदरेसु एको कुरंगो व्व ॥ ६०३॥
एवं च तिव्वतण्हावेयणीसहतणुणा इओ तओ पलोयमाणेण दिलं एकम्मि गिरिणिज्झरुद्देसे पउरपण्णकलुसियं सलिलं । तं च दद्रुण पवरणिहिलंभे व्य जम्मरोरो तुट्ठो हियएणं । पच्चुज्जीवियं व अप्पाणयं मण्णमाणो अल्लीणो तयन्तियं । तओ तं णिम्भररवियरविहट्टणुबत्तियं बहुविहतरुदल-फल-मूलसंगलन्तकसायरसविसेसं तण्हावसत्तणो आयंठप्पमाणं वीसमिऊण पुणो पुणो पीयं । अवगयतहाविसेसो य णिग्गओ तयन्तियाओ, गंतुं पयहो। जाव थेवं भूमिभायं गच्छइ ताव बहुतरुदल-मूल-फलकसायकलियजलपाणतणओ अड्डुयालियं पोट्टभितरं । जाओ से अचंतविरेओ। तओ मुक्खापरिसुसियत्तणओ तणुविहायाणं, गुरुरेियाकरिसियत्तणओ रत्तपित्ताइवियाराणं मिलाणो से कुटवाही, पउणीहूयाओ वणणाडीओ, परितणुईहूओ णासियापएसो, पत्तलीकया कर-चरणंगुलीविहाया।
एवं च असंपज्जंताहारविसेसो अणिच्छिओवत्थियलंघणविदाणदेहपणवाहिवियारो संपत्तो कह कह वि कण्ठगयपाणो तुह णयरगोउरदुवारं। जाव छायासमल्लीणो यमुच्छावसमउलन्तलोयणो णिवडिओ महीवहे । तं च दद्रुण कंठदेसावलंबियबभमुत्तं 'बंभणो एसो' त्ति कलिऊण तुइणिउत्तगोउरदुवारपालएणं सित्तो सिसिरसलिलेणं समासस्थो जाओ। सणाए 'तण्हाइउ' त्ति उड्डिओ अंजली। पाइओ अचंतसुंदरं सीयलजलं । पुच्छिओ पउत्ति-कओ तुमं ? । तेण वि सिहं नहोइयं । झुंजाविओ जहाजोगं पत्थमण्णविसेसं । ठिओ तस्स चेव दुवारपालस्स समीवे । अइकंता कइइ दियहा । अण्णया य दुवारवासिणीए संजाया जत्ता। आगच्छइ सयलो वि पुरसुंदरीजणो बलि-लड्डुयपडलए देवीए घेत्तूणं । तं च तेण चिरयालबुभुक्खाखामतणुणा ताव खइयं अहोभागाओ आकंठं जाव जलघोट्टमेत्तस्स वि पवेसो ण मुक्को।
एत्यावसरम्मि य अहमेत्य समोसढो। 'भयवं समागओ, वंदणनिमित्तं गच्छामो' त्ति समुच्छलिओ जणहलहलारावो। एत्थावसरम्मि य एस दुरंकदेवजीवो तहापहूयलड्डुयाहारकवलणऽफरियपोट्टो अंतोअमायन्तसलिलबिंदू उद्घायमाणतिव्वतहाविसेसो 'जलं जलं' ति झायमाणो समुप्पण्णविसूइयवेयणाए मओ समाणो पउरजलवावीए महादददरो जाओ। जाव तत्थ वि समच्छलिओ जलवाहिविलयाणं हैलहलो जहा-हला! मग्गं में प्रयच्छस, भयवं मए वंदियव्यो । तं च विलयाकयकलयलं सुणमाणस्स दद्दुरस्स 'कत्थइ मए एसो सदो णिसुयपुवो' ति ईहा-ऽपोह-मग्गणं कुणमाणस्स समुप्पणं जातीसरणं, सुमरिओ पुन्वभववइयरो। तो 'अहं पि भगवं वंदामि' ति चिंतिऊण पत्थिी तयंतियाओ ददुरो । पयट्टो आगंतुं रायत्तिणीए, जाव तुह महंतियं वंदणस्थमागच्छमाणस्स तुह चेव तुरयचलणेण चप्पियसरीरो सुहज्झवेसाणवसेण मओ समाणो समुप्पण्णो देवत्तणेणं दुरंके विमाणे। तत्य य अवहिप्पओएण मुणिऊण अप्पणो वइयरं, समागओ तुह चित्तसम्मोहं काऊण किरै 'कुटि' त्ति, परिसाए उण मणहरदिव्वरूववेसधारी अप्पाणयं दंसेंतो। अओ भणामि 'ण एसो कुट्ठी, एसो हु दुरंको सुरवरो।
एत्थावसरम्मि य पञ्चक्खीहोऊण सुरवरेण दिग्णो राइणो हारो, रज्जुणिबद्धं लक्खामयमणिर्जुयलं च । दाऊण असणीहूओ।
१ व्हाभय स। २ अडयालिय पोइन्भतरं जे । ३ करंगुली । ४ सवियलंतलोंजे। ५ हल्लोहलो जे । ६ पेच्छसुस । वत्तणीए सू । ८ लणचप्पि सू। 'वसाय जे। १. देवत्तेणं सू । ११ किल जे । १२ नुवलयं ले।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464